________________
२२४)
नरपतिजयचर्यास्वल्पलाभः स्याद्रमिते बहुलाभकृत् ॥ भ्रामिते जयमाप्नोति संध्याहानिरस्तेक्षयः ॥ २ ॥ तात्कालिकी तिथिर्यत्र तत्रोदयति योगिनी ॥ सा सदा शुभदा वामे यात्रायूते रणांगणे ॥३॥ इंद्रा १ ग्नि २ रंतको ३ रक्षो४ऽम्५मरुद्धिनद७शूलिनी ॥ ८ दिक्षु भ्रमति तत्काले गिरिजास्वाष्टसु तिथौ ॥ ४॥ रविः कुजो गुरुश्चांद्रिः शुक्रसौरीदुराहवः ॥ पूर्वाद्याः प्रहरार्धेन तुर्यतुर्ये दिशि भ्रमः ॥ ५ ॥ शुक्रवारक्रमादति रात्रौ व्यत्ययतो भ्रमः॥ कृष्णपक्षे गतिर्वामा जयदः पृष्ठदक्षिणे॥६॥ यस्यैवं राहुमाप्नोति जयं विषमसंगरे ॥ नैवात्र बलवान्कालो भूबलोनात्र योगिनी ॥७॥ एतस्य बलमाश्रित्य दुर्गभंगस्य वांछया ॥प्रस्थितःक्षणमात्रेण दुर्गं गृह्णाति दुर्जयम् ॥ दुर्गस्था दुर्जया ये च न ते स्युः सम्मुखास्तदा ॥ ८॥ कालःतिथिभिर्घातो यत्र योधस्य वर्तते॥ प्रवेशं कारयेत्तत्र दिशि यस्यां शुभग्रहाः ॥९॥ दक्षपृष्ठगताः पापा क्षतदा न भवंति हिासम्मुखा वामभागस्था भवंति क्षतदायकाः ॥१०॥ क्रूरास्तु दक्षिणे यस्य शोभना वामभागगाः॥ तदा शूरो भवेद्योधो विपरीते तु भंगदाः ॥११॥ स्वमित्रसमशश्रूणां गृहे पापास्तु घातदाः॥ अर्ध २ पादोन ३ संपूर्ण ४ द्विगुणं ८ त्रिन्न १२ वक्रिभे ॥ १२॥ द्वितीयश्चलक्षेत्रम् । अथ वीरभूम्यंगी तात्कालिकी तिथिः । व्योमेति ॥ १ ॥२॥ ॥ ३॥ ४ ॥ ५॥६॥ ७ ॥ ८ ॥९॥ १०॥ ११ ॥ १२ ॥
चैत्रादयस्त्रिगुणिता मासास्तत्तिथिसंयुताः॥नवभक्ताःक्रमाज्ज्ञेया शेषा यात्रा नवैव तु॥१३॥निष्फला? राक्षसी२ चैव साधारणी३ च हारिणी ॥ तारणी ५ कालयुक्ता ६ च महाबलवती ७तथा ॥१४॥ ऐंद्री ८ ऐरावती ९ चेति क्रमात्तत्फलमुच्यते ॥ निष्फला कार्यहरिणी राक्षसी व्याधिदायिनी॥ साधारणी सत्फलदा हारिणी मृत्युदायिनी ॥ १५ ॥ तारण्यां सफलं कार्य कालयुक्ता च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com