________________
जयलक्ष्मीटीकासमेता। (२२३) चतुष्कोणं चतुरिं वीरभूमिं लिखेबुधः ॥ वायव्याग्नेयकोणे तु रेखाया द्विदलान्वितम् ॥ १॥ बहुना वीक्ष्यमाणेन नात्र तेषां प्रयोजनम् ॥ कृत्तिकादि लिखेद्भानि सप्तसप्तक्रमेण च॥२॥ चतुर्दिकमध्यनक्षत्रं द्वारं तत्र नियोजयेत्॥कोणे त्रयं त्रयं विद्यादेया ऋक्षगता ग्रहाः ॥३॥ विचिंत्य केतवः पञ्च यत्र यत्र व्यवस्थिताः॥ पूर्वहारि शिवो याम्ये हस्तः पश्चाच्च वारुणम् ॥ ४॥ उत्तरदायहिर्बुध्न्यो मध्यस्तंभचतुष्टयम्॥पूर्वादिदलमध्यस्थे मेषाद्राशीन्न्यसेत्क्रमात्॥५॥वर्गाष्टके क्रमादेयं नंदाद्यास्तिथयस्तथा। सिंहादिषट्कके क्षेत्रे भानोः कुंभादिषविधौ ॥६॥ सूर्याचंद्रमसोर्मध्ये कालसूत्रमुदाहृतम् ॥ आग्नेयाद्वातपर्यंत परिघाख्यं सदा भवेत्॥७॥ शनिसूर्यदिने मध्ये कालः पूर्वदिशि स्थितः ॥ शुक्रंदुबाह्यतो याम्ये मध्ये जीवारपश्चिमे ॥ ८ ॥बुधे बाह्योत्तर कालः कालभेद उदाहृतः ॥ यामार्द्ध सूर्यदिवसे पूर्व पश्चात्तु वायुगः ॥९॥ ततो दक्षिणमायाति ऐशान्यात्पश्चिमे ततः॥आग्नेय्यामुत्तरे भागे ततो नैर्ऋत्यगो रवेः ॥ १० ॥ चन्द्रे वाते कुजे याम्ये बुधे रौद्रे गुरौ परे ॥ दहने भार्गवे देयं शनिवारे तथोत्तरे ॥११॥ स्वान्हि यामार्द्धया भुक्त्या स्वस्थानादविवद्रमः॥ कालकेतुश्च कालाग्निर्धर्मकेतुः शिखी तथा ॥ १२ ॥ विनाशकश्च पञ्चैते विषमा ब्रह्मणः सुताः ॥ तिथिभे नवमे चैव तृतीये कृत्तिभे तथा ॥ त्रयोविंशतिभे चैव सूर्यभारक्रमशः स्थितः॥१३॥ इति वीरभूमिः॥
एतावत्पर्यंत सर्वतोभद्रादीनि चक्राणि लिखित्वा भूबलानि लिख्यन्ते । भूबलप्रकरणे । अथ वीरभूमिः। चतुष्कोणमिति ॥१॥२॥ ३ ॥ ४ ॥५॥ ६ ॥७॥८॥ ॥९॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ इति वीरभूमिः॥ ॥ व्योमरामहता नाड्यो रामाष्टिविहृता तिथिः ॥ तिथिस्तात्कालिकी ज्ञेया वर्तमानतिथिक्रमात् ॥ १ ॥ उदिते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com