SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ( ५८ ) नरपतिजयचर्या - अथ विशेषग्रहाणां विशेषगतिमाह । राहुकेतू सदा वक्राविति । राहुकेतू सदैव वक्रिणौ पश्चात्सदा गतयः चन्द्रभास्करौ शीघ्रावेव । एषां रविचन्द्रराहुकेतूनां गतेरेक एव स्वभावः रविचन्द्रयोः शीघ्रैव गतिः राहुकेत्वोर्वत्रैव । एकस्वभावाद्गतेः सदा दृष्टित्रयम् । त्रिभिरेव दृष्टिभिर्वीमसम्मुखदक्षिणाभिरेते चत्वारः पश्यन्ति । केप्येवं यथा यस्य गतिर्भवति तथैव गत्या वेधोपि तेन रविचन्द्रौ सदैव शीघ्रगौ तयोर्वामा दृष्टि: राहुकेत्वोर्वक्रा दृष्टिः । वक्रत्वादक्षिणे च दृष्टिः । तथा चरणहस्तिः । " वक्री दक्षं कर्णगत्याथ वामं शीघ्रो विध्येद्वीक्षतेग्रे समस्तम् । नित्यं वक्रौ राहु केतू रवींदू नित्यं शीघ्रौ दृश्यया तुल्यरूपौ ” ॥ १९ ॥ अथान्यदाह । क्रूरा वक्रेति । " सौम्याः शीघ्रा बलिष्ठाः स्युः क्रूराः शीघ्रा बलोज्झिताः ॥” क्रूराः पापाः क्रूरं दुष्टं कुर्वति स्वभावायं पापानां सौम्याः शुभग्रहाः शुभमेव कुर्वीत । ते च पापाः क्रूराः वक्रा यदि भवति तदा अतिशयेन क्रूरा भवन्ति । सौम्याः शुभा यदि वा भवन्ति तदा महाशुभाः स्युरिति । सौम्याः शीघ्रगा यदि स्युर्भवति तदा सहजस्वभावस्था भवन्ति यः साहजिकस्वभावस्तत्रस्थाः शीघ्राः सन्तो भवन्ति शुभं स्वभावेन कुर्वति । किंतु वक्राः सन्तो यथातिशुभं कुर्वीत तथा न । एवं क्रूराश्च शीघ्रगाः शीघ्रगतयः स्वस्वभावेन स्थिता भवति मंगलस्य यः स्वभावः सः स्वस्वभावेन फलदायकः। तथा च जातके । 'वक्रिणस्तु महावीर्याः शुभा राज्यप्रदा ग्रहाः ॥ पापा व्यसनदाः पुंसां कुर्वेति च वृथाटनम् ॥ वृथा स्वदशायां पुरुषं भ्रमयति इतस्ततो भ्रमयन्ति ॥ २० ॥ ॥ सर्वतोभद्रचक्रम् ॥ रो अ अ भ उ अ व A' उ पू کو कृ श ल ल वृ मे ओ मी कुं ग ऐ च मृ स भ्र अ १४ ET: म उ b) आ क ᎨᎦ १३ ध (b) पु पू he ह मि क रश्म औ सिंट ११ ५ १० चं १५ श १२ बु G 2. वॄ (b) मू पु Shree Sudharmaswami Gyanbhandar-Umara, Surat ड ऊ ध ऋ ख ज भ य न ई अ (c) क प तु A ले 24 ચ म र स आ अ म पू उ स्वा ऋ ! वि ह चि fur इ अवर्णादिस्वरौ द्वौ द्वयो द्वावेकवधे व्यधः ॥ स्वरयुक्तात्मनोर्वेधश्वानु-स्वारविसर्गयोः ॥ ॥ २१ ॥ ववौ शसौ षखौ चैव ज्ञेयौ ङञौ परस्प रम् ॥ एकेन द्वित यं ज्ञेयं शुभाशुभखगव्यधे ॥ २२ ॥ घङछाः पणठा www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy