________________
( ५८ )
नरपतिजयचर्या -
अथ विशेषग्रहाणां विशेषगतिमाह । राहुकेतू सदा वक्राविति । राहुकेतू सदैव वक्रिणौ पश्चात्सदा गतयः चन्द्रभास्करौ शीघ्रावेव । एषां रविचन्द्रराहुकेतूनां गतेरेक एव स्वभावः रविचन्द्रयोः शीघ्रैव गतिः राहुकेत्वोर्वत्रैव । एकस्वभावाद्गतेः सदा दृष्टित्रयम् । त्रिभिरेव दृष्टिभिर्वीमसम्मुखदक्षिणाभिरेते चत्वारः पश्यन्ति । केप्येवं यथा यस्य गतिर्भवति तथैव गत्या वेधोपि तेन रविचन्द्रौ सदैव शीघ्रगौ तयोर्वामा दृष्टि: राहुकेत्वोर्वक्रा दृष्टिः । वक्रत्वादक्षिणे च दृष्टिः । तथा चरणहस्तिः । " वक्री दक्षं कर्णगत्याथ वामं शीघ्रो विध्येद्वीक्षतेग्रे समस्तम् । नित्यं वक्रौ राहु केतू रवींदू नित्यं शीघ्रौ दृश्यया तुल्यरूपौ ” ॥ १९ ॥ अथान्यदाह । क्रूरा वक्रेति । " सौम्याः शीघ्रा बलिष्ठाः स्युः क्रूराः शीघ्रा बलोज्झिताः ॥” क्रूराः पापाः क्रूरं दुष्टं कुर्वति स्वभावायं पापानां सौम्याः शुभग्रहाः शुभमेव कुर्वीत । ते च पापाः क्रूराः वक्रा यदि भवति तदा अतिशयेन क्रूरा भवन्ति । सौम्याः शुभा यदि वा भवन्ति तदा महाशुभाः स्युरिति । सौम्याः शीघ्रगा यदि स्युर्भवति तदा सहजस्वभावस्था भवन्ति यः साहजिकस्वभावस्तत्रस्थाः शीघ्राः सन्तो भवन्ति शुभं स्वभावेन कुर्वति । किंतु वक्राः सन्तो यथातिशुभं कुर्वीत तथा न । एवं क्रूराश्च शीघ्रगाः शीघ्रगतयः स्वस्वभावेन स्थिता भवति मंगलस्य यः स्वभावः सः स्वस्वभावेन फलदायकः। तथा च जातके । 'वक्रिणस्तु महावीर्याः शुभा राज्यप्रदा ग्रहाः ॥ पापा व्यसनदाः पुंसां कुर्वेति च वृथाटनम् ॥ वृथा स्वदशायां पुरुषं भ्रमयति इतस्ततो भ्रमयन्ति ॥ २० ॥
॥ सर्वतोभद्रचक्रम् ॥
रो
अ
अ
भ उ अ व
A'
उ
पू
کو
कृ
श
ल ल वृ
मे
ओ
मी
कुं
ग ऐ
च
मृ
स
भ्र अ
१४
ET:
म
उ
b)
आ
क
ᎨᎦ
१३
ध
(b)
पु
पू
he
ह
मि
क
रश्म
औ सिंट
११
५ १०
चं
१५ श १२ बु
G
2.
वॄ
(b)
मू
पु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
ड ऊ
ध ऋ ख ज भ य न
ई
अ
(c)
क प
तु
A
ले
24
ચ
म
र
स
आ
अ
म
पू
उ
स्वा
ऋ ! वि
ह
चि
fur
इ
अवर्णादिस्वरौ द्वौ द्वयो
द्वावेकवधे
व्यधः ॥ स्वरयुक्तात्मनोर्वेधश्वानु-स्वारविसर्गयोः ॥
॥ २१ ॥ ववौ
शसौ षखौ चैव ज्ञेयौ ङञौ परस्प
रम् ॥ एकेन द्वित
यं ज्ञेयं शुभाशुभखगव्यधे ॥ २२ ॥
घङछाः
पणठा
www.umaragyanbhandar.com