________________
(२७२)
नरपतिजयचर्यायेत्पीतपुष्पैस्तु कुंकुमेन च वा पुनः स्तंभन देहमनसोः सप्ताहा. जायते रिपोः ॥३॥ इति यामले स्तंभनम् ॥
निंबाक्षचित्रकैस्तुल्यैर्महिषीरुधिरान्वितैः ॥ प्रेतवस्त्रेर्कलेखिन्या लिखेयंत्रमिदं वरम् ॥ १ ॥ साध्यसाधकयो म परस्परपराङ्मुखम् ॥ व्यतिक्रमाक्षरं चापि यंत्रमध्ये निवेशयेत् ॥ २॥ रंजिकाफट्समायुक्तं महिषाश्वांतरे कृतम्॥ निववृक्षतले न्यस्तं सप्ताहाद्वेषकारकम् ॥ ३॥ इति स्वरोदये विद्वेषणविधिः ॥
काकविविषरक्तेन शिवध्वजपुटे शुभे ॥ काकपक्षस्य लेखिन्या लिखेद्यंत्रं स्वरोदयी ॥ १॥ साध्यनाम लिखेत्तत्र चतुष्कोणेषु मध्यगम् ॥ सविसर्गखकारेण त्रिरुचारेण रंजिका ॥२॥ उष्टीरूढं कृतंयंत्रं बद्धं काकगल ततः।सयंत्रे वायसे मुक्ते ततस्तच्चाटनं भवेत् ॥३॥ इति यामले उच्चाटनविधिः ॥
कालेयरोचनाचं लज्जालुगजवाारीभः ॥ मदनोद्भवलेखिन्या यंत्रं भूर्जे लिखेदिदम् ॥ १ ॥ साध्यनाम च तन्मध्ये क्लींकारं रंजिकान्वितम् ॥ नराकृतिकृतं यत्रं सिक्थकेन च वेष्टयेत्॥२॥ त्रिमधुरे स्थापितं च रक्तपुष्पैश्च पूजितम् ॥ सप्तरात्रेण तयंत्रं वशीकरणमुत्तमम् ॥३॥ इति स्वरोदये वशीकरणविधिः ।। एवं सर्वेषु कार्येषु विधियुक्तं तु कारयेत् ॥ ततस्तु सिध्यते यंत्रं सत्यं सत्यं न संशयः ॥१॥ हनमंतं कालरात्रिं महामारी खगाधिपम् ॥ भैरवं क्षेत्रपालं च फणींद्र गणनायकम् ॥२॥ पताकायां लिखेदेतदष्टकं पूर्वसूचितम् ॥ ततः सारतरं ज्ञात्वा प्रथम विस्तराद्वदेत् ॥ ३ ॥ आरण्यपलहीतूलं संगृहीतं शुभे दिने । कन्याकर्तितसूत्रेण दिने वस्त्रं विनिर्मितम् ॥ ४॥ साधहस्तत्रयं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com