SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ( ८२ ) नरपतिजयचर्या दण्डपतद्ग्रहसंज्ञं भवति तत्रस्थो राहुः केतुर्वा स्थितो भवति ॥ तदा तस्य राज्ञः छत्रभङ्गः विषदानेन भवतीति वदेत् । छत्रभंग इत्यनेन मृत्युरिति ॥ २३ ॥ राज्ञां नीतिकृत्यमाह । मृगया साहसमिति ॥ २४ ॥ एवं ज्ञात्वा यदा राजेति ॥ २५ ॥ इति नरपतिजयचर्यटीकायां जयलक्ष्म्यां च्छत्रत्रयम् ॥ ॥ सिंहासनचक्रम् ॥ 4 AU 片 अश्विसिंहासन आधार ॥ आसन H nmmm 5 :2b £ 5) ह आधार आसन गजपतिशक्ति सिंहासन सिंह o' or o Shree Sudharmaswami Gyanbhandar-Umara, Surat पट्टः सिंह सिंहासन चि ध ወ m क h b पट्टः असिंहासन आसन 鱼 H नरसिंहासन आधारः ॥ દ m S AU AU AAVAJ A ३३३३३३३३३ अथातः संप्रवक्ष्यामि चक्रं सिंहासनत्रयम् ॥ यस्य विज्ञानमा - त्रेण क्रियते राज्यनिर्णयः ॥ १ ॥ सप्तविंशतिनक्षत्रेरेकैकं च न - वात्मकम् ॥ अश्विनी मघमूलाद्यं पंचनाडीविभेदतः ॥ २ ॥ अश्विन्याद्युत्तरे भागे मघाद्यं पर्वतः स्थितम् ॥ मलाद्यं दक्षिणे भागे ज्ञातव्यं नृपतित्रयम् ॥ ३ ॥ इतरेषु च राज्येषु नृपनामर्क्षतो वदेत् ॥ शुभाशुभमिदं सर्वे यस्य यत्र शनिस्थितः ॥ ४ ॥ नाडिकापंचवेधेन एकैकस्यासनं भवेत् ॥ आधारमा - सनं पट्टे सिंहं सिहासनं तथा ॥ ५ ॥ आधारादिफलं सर्वमेकैकस्य वदाम्यहम्॥ग्रहवेधवशाज्ज्ञेयं सौम्य क्रूरैः शुभाशुभम् ॥६॥ www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy