________________
( ८२ )
नरपतिजयचर्या
दण्डपतद्ग्रहसंज्ञं भवति तत्रस्थो राहुः केतुर्वा स्थितो भवति ॥ तदा तस्य राज्ञः छत्रभङ्गः विषदानेन भवतीति वदेत् । छत्रभंग इत्यनेन मृत्युरिति ॥ २३ ॥ राज्ञां नीतिकृत्यमाह । मृगया साहसमिति ॥ २४ ॥ एवं ज्ञात्वा यदा राजेति ॥ २५ ॥ इति नरपतिजयचर्यटीकायां जयलक्ष्म्यां च्छत्रत्रयम् ॥
॥ सिंहासनचक्रम् ॥
4 AU
片
अश्विसिंहासन आधार ॥
आसन
H
nmmm
5
:2b
£
5) ह
आधार
आसन गजपतिशक्ति
सिंहासन सिंह
o' or o
Shree Sudharmaswami Gyanbhandar-Umara, Surat
पट्टः
सिंह
सिंहासन
चि
ध
ወ m
क
h
b
पट्टः असिंहासन
आसन
鱼
H
नरसिंहासन आधारः ॥
દ
m
S
AU AU AAVAJ A
३३३३३३३३३
अथातः संप्रवक्ष्यामि चक्रं सिंहासनत्रयम् ॥ यस्य विज्ञानमा - त्रेण क्रियते राज्यनिर्णयः ॥ १ ॥ सप्तविंशतिनक्षत्रेरेकैकं च न - वात्मकम् ॥ अश्विनी मघमूलाद्यं पंचनाडीविभेदतः ॥ २ ॥ अश्विन्याद्युत्तरे भागे मघाद्यं पर्वतः स्थितम् ॥ मलाद्यं दक्षिणे भागे ज्ञातव्यं नृपतित्रयम् ॥ ३ ॥ इतरेषु च राज्येषु नृपनामर्क्षतो वदेत् ॥ शुभाशुभमिदं सर्वे यस्य यत्र शनिस्थितः ॥ ४ ॥ नाडिकापंचवेधेन एकैकस्यासनं भवेत् ॥ आधारमा - सनं पट्टे सिंहं सिहासनं तथा ॥ ५ ॥ आधारादिफलं सर्वमेकैकस्य वदाम्यहम्॥ग्रहवेधवशाज्ज्ञेयं सौम्य क्रूरैः शुभाशुभम् ॥६॥
www.umaragyanbhandar.com