________________
जयलक्ष्मीटीकासमेता।
(७३) वृद्धिरिति ॥ १०५॥ स्वचक्रमिति ॥ १०६ ॥ दीपो यथेति ॥ १०७ ॥ १०८ ॥ ॥ १०९॥ ११० ॥ १११ ॥ इति नरपतिजयचर्यास्वरोदयटीकायां जयलक्ष्म्यां सर्वतोभद्रचक्रं प्रथमम् । अथ शतपद
॥शतपदचक्रम् ॥ चक्रम् ॥ चक्रं अ | व | क| ह | ड | म |ट | शतपदं वक्ष्ये भ-इ | वि | कि | हि | डि. मि | पादाक्षरसंभवम्॥ उ | वुहुँछ । हु हु | मु | नामादिवर्णतो जे ए वे के
या ऋक्षराश्यश- ओ | वी | को हो कास्तथा ॥१॥नय भ
याम
तिर्यगर्ध्वगता रेखा रुद्रसंख्या
भे | जे | खे | गे | लिखेबुधः ॥ नो । यो । भो | जो | खो | गो । सो | दो | चो |
जायते कोष्ठकानां तु शतमेकं न संशयः॥२॥ न्यसेदवकहडादीनि रुद्रादिविदिशि क्रमात् ॥ पंच पंच क्रमेणैव शुद्धवर्णानियोजयेत् ॥ ३ ॥ पंचस्वरसमायोगादेकैकं पंचधा कुरु ॥ कुर्यात्कुपुभुदुस्थाने त्रीणित्रीण्यक्षराणि च ॥ ४ ॥ कुघङच्छ भवेत्स्तंभे रौद्रे त्वीशानगोचरे ॥ पूषणठ भवेत्स्तंभे हस्त आग्नेयसंज्ञके ॥ ५॥
शतपदमिति । भानां कृत्तिकादीनां तेषां पादाः द्वादशाधिकशतम् ११२ तत्संभवं शतपदचक्रं वक्ष्यामि । नामादीति ॥ १॥ अथ चक्रन्यासमाह । तिर्यगूर्ध्वगतेति ॥२॥ न्यसेदिति । चतुर्दिक्षु ईशानादिकोष्ठमादि कृत्वा पंचपंचकोष्ठेषु अवकहडान् वर्णान्विन्यसेत् । अवकहडा ईशाने । मटपरता आग्नेयकोष्ठपंचसु। नयभजखा नैर्ऋत्यादिपंचसु कोष्ठेषु । गसदचला वायव्यादिकोष्ठेषु पंचसु ॥ ३ ॥ पुनः किं कुर्यादित्याह । पंचस्वरेति । अइउएओपंचस्वरैः सह अवकहडादीनां पंचवर्णानां पृथक पृथक पंचभिःस्वरैः संयोगं कुर्यात् तत्र अवकहडादीनामादौ अकार एव वर्णरूपस्तस्य पंचभिः स्वरैः संयोगे पंचस्वरा एव भवति । अइउएओअकारात्परो वकारः पंचस्वरैः संयोगे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com