________________
जयलक्ष्मीटीकासमेता। (२८३) शांतिं ददातु वो नित्यं राहुश्चंद्रार्कमर्दनः॥२५॥ सिंदूररुधिराकारो रक्तपद्मनिभोपि वा ॥ केतुरारक्तवर्णागः सदा शांति प्रयच्छतु ॥ २६ ॥ इति स्तोत्रम् ॥
अथ स्तोत्रम् । बंधूकेति ॥ १८ ॥ १९ ॥ २० ॥२१॥२२॥ २३ ॥ २४ ॥ ॥२५॥ २६ ॥ इति स्तोत्रम् ।
अर्कः पलाशः खदिरो ह्यपामार्गोथ पिप्पलः॥ औदुंबरः शमी दूर्वा कुशश्च समिधः क्रमात्॥२७॥मध्वाज्यगुग्गुलुं रालं तिलाश्च सितसर्षपाः ॥ यवांश्च तैलसंयुक्ताव्रक्तपुष्पाणि होमयेत् ॥ २८ ॥ कृत्वा चाष्टदलं कुंडं मेखलात्रयसंयुतम् ॥ होमयेत्तत्र द्रव्याणि मिश्रितानि ग्रहं प्रति ॥ २९ ॥ सूर्यादिभिश्च मंत्रैश्च सम्यक • ध्यानसमन्वितः ॥ शतान्यथ सहस्राणि लक्षाणि नव होमयेत् ॥ ३० ॥ तत्र मंत्राः ॥ ॐ ह्रौं ह्रीं ह्रौं सः सूर्याय स्वाहा॥ॐस्रौं स्त्री स्रौं सः सोमाय स्वाहा॥ॐ क्रौं क्रीं क्रौं सः कुजाय स्वाहा।। ॐह्रौं ह्रीं ह्रौंसःबुधाय स्वाहा॥ॐौं ज्ञी ज्ञौं सः बृहस्पतये स्वाहा। ॐहौं ही हौं सः शुक्राय स्वाहा ॥ॐ षौं षी षौं सः शनैश्चराय स्वाहा ॥ ॐ छौं छी छौं सः राहवे स्वाहा ॥ ॐ फौं फी फौं सः केतुभ्यः स्वाहा ॥ इति ग्रहमंत्रेण होमः ॥ ग्रहार्थं मंडलं कुर्याच्छोभायं चक्रमादिकम् ॥सर्वलक्षणसंपूर्ण सर्वावयवसंयुतम्॥ ॥ ३१ ॥ सुसमे भूप्रदेशे च गोमयेनोपलेपिते ॥ पुष्पप्रकरशोभाव्ये कर्पूरागरुवासिते ॥ ३२ ॥ हस्तहस्तार्धमुष्टीनां प्रधानं नवसंख्यया ॥ ग्रहवर्णाक्षतैर्लेख्यं शांत्यर्थं ग्रहमंडलम् ॥ ३३ ॥ चतुरस्त्रं चतुर्दारं नवद्रव्यसमन्वितम् ॥ नवपद्मान्वितं मध्ये कतव्यं ग्रहमंडलम् ॥ ३४ ॥ दिगधीशाष्टकं बाह्ये तथा चैव ध्वजाष्टकम् ॥ मध्यमादिषु विन्यस्य दिनेशादिक्रमेण च ॥ ३५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com