________________
जयलक्ष्मीटीकासमेता। (१४१) शेषांशा अधमा मृत्युदायकाः मेषमिथुनकन्यावृश्चिकमकरकुंभनवांशा अधमाः एषामेकतमस्थे चन्द्रे न शोभनः विवाहादौ शुभप्रश्ने च ग्रंथकारस्य मतमेतत् ॥ ६ ॥ अथ विशेषमाह । स्वक्षेत्रेति । स्वक्षेत्रे यदि चंद्रः स्वांशे वा तस्यावस्था वा ॥ ७ ॥ निषेधमाह । शत्रुक्षेत्रति ॥ ८॥ लग्नेति । तस्मिन्काले आत्मकार्य यः करोति सं आत्मपीडां लभते । चंद्रात् बंधो पापः बंधुमित्रगृहादीनां वा कार्य करोति । एषां पीडा भवति एवमिति एवं विशिष्टं यदि सप्तमे पापः तस्मिन्काले जायायाः कर्म करोति प्रश्नो वा तदा जायायाः हानिर्वाच्या एवं दशमे कर्मणो हानिः ॥९॥ एवमिति
चरराश्यंशके चंद्रे यात्रा भवति निश्चितम् ॥ स्थिरेषु तु भवेन्नैव द्विःस्वभावे विलंबता ॥ १२ ॥ नवांशकक्रमेणैव ज्ञेया अक्षरजा ग्रहाः ॥ तैश्चचंद्राक्षरं विद्धं रज्जुवेधे निरीक्षयेत् ॥ १३ ॥ राशिद्रेष्काणधिष्ण्येशे यस्य यस्याक्षरे स्थितिः ॥ तस्य तस्य फलं वक्ष्ये शशिना रज्जुवेधतः ॥ १४ ॥ राशितोऽत्र दिशो ज्ञेया नक्षत्रात्स्थाननिर्णयः ॥ द्रेष्काणैस्तस्करा क्षेया द्रव्यनाम नवांशकात् ॥ १५ ॥ मूलमाग्नेयापितृभे द्विदैवतयमाह्वयम् ॥ पूर्वात्रयं च नवकमधोमुखमिदं स्मृतम् ॥ १६ ॥ पुष्याः श्रवणो ब्रह्मा वसुभं शतभं तथा ॥ उत्तरात्रितयं चैव व्योमास्यं नवकं त्विदम् ॥ १७॥ पुनर्वसुभृगशिरः सार्पदैवतकं तथा॥हस्तादीनि षडक्षाणि तिर्यक्पश्यति सर्वदा ॥ १८ ॥ कृष्णः पुमान् रक्तनेत्रो रौद्रः परशुशस्त्रभृत् ॥प्रथमः स्त्री दीर्घमुखी लोहितांबरधारिणी॥ स्थलोदरैकपादा च द्वितीयः समुदाहृतः ॥ १९ ॥ मेषस्य पुरुषः क्रूरःकपिलो वसुरूपधृक् ॥ दंडहस्ता तृतीयस्तु द्रेष्काणःकथितौ बुधैः ॥ २० ॥ कुंचितः कचकेशा स्त्री स्थूलोदरसमन्विता ॥ दीर्घपादा वृषस्यायो द्वितीयः पुरुषाकृतिः ॥ २१॥ कलाविद्वेदशकटकर्मणां कुशली स्मृतः ॥ बृहत्कायस्तृतीयस्तु बृहत्पादो नरः स्मृतः ॥ २२ ॥ स्त्रीरूपं मिथुनस्याद्यो रूपयौवनशालिनी ॥ नित्यं रजस्वला वंध्यालंकारेण कृतादरा ॥ २३ ॥ उद्यानस्थः पुमान् धन्वी द्वितीयः कवची स्मतः॥ पमांस्ततीयो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com