SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ (१४०) नरपतिजयचर्यामृगशिरोघटिकायुक्तानि २९२ द्विघ्नानि ५८४ नन्देन हृतानि त्रिधाफलं त्रिंशांशादित्रिधा ६५ । ५३ । २० तत्कालेष्टघाटका १२ षड्गुण्याः ७२ प्रथमागतात्रिधाफलं अंशेषु दत्ता जाताः १३६ ५३२० अंशेभ्यस्त्रिंशता भक्ते राश्यादिकश्चंद्रः ४ । १६ । ५३ । २० तत्काले सिंहराशौ चन्द्रः। अथ कस्मिन्नक्षत्रे चन्द्रः अथ चन्द्रकलाः ८२ । १३ । २० आभ्योष्टशतभागे लब्धनक्षत्राणि २० शेषं २२३२० शेषात् लब्धं पूर्वफाल्गुन्या द्वितीयचरणे चन्द्रः । अथ द्रेष्काणज्ञानम् । अथ तत्काले राशिमपास्य वर्तमानराशिकलाः २० । १३२० । षट्शतैः ६०० भागमपहृत्य लब्धं प्रथमद्रेष्काणा भुक्तः द्वितीयद्रेष्काणे वर्तते चंद्र सिंह द्वितीयद्रेष्काणे धनुषः तदधिपो जीवः । अथ नवांशः । कलाभ्यो द्विशत्या २०० भागे लब्धनवांशाः पंचषष्ठे नवांशे वर्तते राशिनक्षत्रद्रेष्काणनवांशावस्थाभ्यो बलाधिकावस्था नवांशभवात्तद्वशान्नवांशावस्था आनीयंते एवं निरूपिते राशिधिष्ण्यद्रेष्काणानामतोवस्था सर्वाः एकमार्गगाः नवांशावस्थाः भिन्नाः ॥ ३ ॥ एताश्च द्वादशावस्था शशांकस्य दिनेदिने ॥ शुभाशुभेषु कार्येषु फलं नामानुसारतः ॥४॥ यथोत्तरबलाऽवस्था राशिद्रेष्काणजांशकाः ॥ तस्मात्सर्वप्रयत्नेन भागावस्थां निरीक्षयेत् ॥५॥ नवांशकाः अमी भव्या हयकर्कितुलाझषाः ॥ वृषसिंहोद्भवा मध्याः शेषाः स्युर्मृत्युदायका॥६॥ स्वक्षेत्र स्वांशकावस्था शुभदृष्टाथवा युता ॥ शुभमध्यगतश्चंद्रः सर्वकार्येषु शोभनः ॥ ७॥ शत्रुक्षेत्रांशनीचस्थः करदृष्टोऽथवा युतः ॥ क्रूरमध्यगतश्चंद्रः स च हानिकरःस्मृतः॥८॥लग्नांबुसप्तमध्यस्थो भवेत्क्रूरग्रहोविधोः॥ आत्मनो बंधुवर्गस्य जायायाः कर्मणः क्रमात् ॥विनाशो जायते शीघ्रं तद्वैलाकर्मकारकः ॥ ९॥ एवं शुभग्रहश्चंद्रायदा भवति केंद्रगः ॥ आत्मबंधुकलत्राणां कर्मणश्च तदा जयः ॥ १० ॥ षष्ठा ६ष्ट ८ मांश १२ गाः सौम्याः पापाः केंद्रांत्यवित्तगाः ।। ४।७। १० । १२ । २॥ चंद्रात्प्रयत्नतस्त्याज्या अन्यत्रैव तु शोभनाः ॥ ११ ॥ एताश्चेति ॥ ४ ॥५॥ नवांशेति सर्वावस्थाभ्यो राजाऽवस्था ग्राह्यास्ताभ्यःफलयात्रादिषु। अथ नवांशानामुत्तमाधमज्ञानमाहाहयो धनुःकर्कराशि तुला तुलाराशिःझपो मीनराशिः एषां राशीनां नवांशा भव्याः शुभाः सर्वकार्यसाधनक्षमाः वृषसिंहोद्भवा मध्याः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy