________________
जयलक्ष्मीटोकासमेता।
(७१) सिंहः । तिथिदशी कथमित्याकांक्षायाम् आये तिथौ त्रयो वर्णा इत्याद्यर्थेन । एतद्व
दिपंचकं स्वरचक्रे उक्तम् । एतद्वर्णादिपंचकं स्वस्वतिथिवेधपीडया पीडितं भवति । अथ पंचसु दृष्टिः कथं तद्धेतुमाह । तिथिवर्णेषु यो राशिस्तदृष्टे तद्राशिस्थे तद्दर्शितं भवति । यथा द्वादशीतिथेर्मकारो वर्णः द्वादशीतिथिवेधेन मकारः पीडितो भवति । मकारस्य स्वर इकारः । एतदुक्तं भवति । वर्णादिपंचकं नाम्न आद्यवर्णान्निरूप्यते । तिथिपीडया वर्णस्वराः पीडिता भवति वर्णादिपंचके पृथक् वेधः संभवति । एकस्य पृथक दृष्टिास्ति मवर्णेन स्वरराशयो निरूप्यंते । वेधकारिभिहेर्दादशारचक्रे सिंहराशौ दृष्टे विद्धं वर्णादिपंचकं दृष्टं भवति । न पुनर्वर्णस्वराधस्थाये राशयस्तस्मिन्नेकतमे दृष्टे वर्णादिपंचकं दृष्टं भवति ॥ ९३ ॥ अथ शुक्लकृष्णविशेषेण दृष्टिफलं निरूपयति । अशुभो वेति । पश्चात्तिथिवेधेन पीडिता इत्युक्तेः स एव तिथिवेधे शुक्लपक्षे तिथिवेधेन पूर्णफलं भवति । कृष्णपक्षेऽईफलम् ॥९४॥ ग्रहस्य पूर्णदृग्लक्षणमाह खेटस्योति ॥१५॥
इत्येवं दृष्टिभेदेन निर्दिष्टं सकलं फलम् ॥ वर्णादिपंचके विद्धग्रहो .दत्ते शुभाशुभम् ॥ ९६ ॥ सौम्यः पूर्णदृशा पश्यन्विध्यन्वर्णादिपंचकम् ॥ फलं विंशोपकाः पंच ऋरस्तु चतुरो दिशेत् ॥१७॥ वेधो वर्णादिके यावत् स्थानवेधे च यावती ॥ दृष्टिस्तदनुमानेन वाच्या विंशोपका बुधैः ॥९८॥ एवं विंशोपका यत्र सम्भवन्ति शुभाशुभाः॥ अन्योन्यं शोधयेत्तेषां शेषं ज्ञेयं शुभाशुभम् ॥१९॥ वर्तमानाविंशांशकल्पनास्तेषु च क्रमात् ॥ वर्तमानार्घके देया पात्या चैव शुभाशुभे ॥१०॥ इत्येवमिति । इत्यनेन दृष्टिवेधेन निर्दिष्टं सकलं फलं स्वगृहे स्वांशदृष्टिः पूर्णा दृष्टिः। अथ दृष्टौ सत्यां फलकल्पनां करोति । वर्णादि पंचकेति ॥ ९६ ॥ सौम्यः पूर्णदृशति । सौम्याश्चत्वार उक्ताः। बुधगुरुशुक्रपूर्णचंद्राः । पापा रविकुजशनिराहवः । एषां शुभपापानां शुभदृष्टौ विंशोपकात्फलं कल्पयेत् । तत्र चतुर्णा शुभानां पूर्णादिदृष्टिभिः पश्चचतुरः संख्याः पृथक् स्थापनीयाः । यदि चत्वारः पूर्णदृशैव पश्यन्ति । तदा पंचचतुभिर्विंशतिसंख्या भवति एवं पापदृष्टावपि ॥ ९७ ॥ वेधो वर्णादिकेति। वर्णादिपञ्चके यावत् स्थाने वेधः स्वगृहस्थाः पूर्णदृशा मित्रगृहस्थास्त्रिपाददृशा । समगृहस्था द्विपाददृशा शत्रुस्थाश्चरणैकेन । एवं स्थानवेधो यावत्संख्यो भवति दृष्टिश्च यावती यावत्संख्या दशमतृतीये नवमपंचमे । १० । ३।९।५ चतुर्थाष्टमे ४। ८ कलत्रं च पश्यति पादवृद्ध्या फलानि चैवं प्रयच्छति । एषा दृष्टिः अनयोधदृष्टयोरनुमानेन बुधविंशोपकाःकल्प्याः । शुभस्थानवेधायावन्तः । दृष्टिरपियावती पृथक
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com