________________
जयलक्ष्मीटीकासमेता।
(१९) द्विसप्तत्यंशाः ७२ एभिरेकारस्वरोदयो भवति। मकरस्य शेषा द्वादशांशाः१२कुंभमीनयोश्चांशाः एवं द्विसप्ततिदिनैरोकारस्वरस्योदयः। अनेन क्रमेण अकारादिस्वराः पंच वसंतादिऋतूदये उदयंत इत्युक्तम् ॥ १ ॥ अथात्र ऋतुषु प्रत्येकस्वरदशासु अंतर्दशास्वराणां भुक्तिमाह । षड् दिनानीति । सुगमम् ॥ २॥
नभस्यमार्गवैशाखे ह्यस्वरस्योदयो । ॥ मासस्वरचक्रम्॥ भवेत् ॥आश्विनश्रावणाषाढेष्विकारो | उ | ए | ओ नायकः स्मृतः॥ १॥ उकारश्चैत्रपौषे स्यादेकारो ज्येष्ठकार्तिके ॥ ओकार
|मा | श्रा पौ | का | फा उदयं यातिमाघफाल्गुनमासयोः॥२॥ द्वे दिने व्यब्धयो नाड्यश्चाष्टांत्रिंशत् पलानि च॥अंतरोदययुक्तोसावत्र वै
३८३८ | ३८ | ३८ | ३८|| मासिकस्वरे ॥३॥ इति यामले मासस्वरचक्रम् ॥
| वै । आ
अथ मासस्वरोदयानाह । नभस्यमार्गवैशाखेति ॥ १॥ उकारश्चेति ॥ २ ॥ द्वे दिनेति सुगमम् ॥ ३ ॥ इति मासस्वरचक्रम् ॥
|
शु
अस्वरः कृष्णपक्षेशः शक्लपक्षेश ॥पक्षस्वरचक्रम् ॥ इस्वरः॥पक्षात्मिकांतरे भुक्तिासभु- अ इ उ ए ओ | त्यर्धमानतः ॥१॥ इति यामले पक्षस्वरचक्रम् ॥
अथ पक्षस्वरमाह ॥ अस्वरः कृष्णपक्षोत । तथा च दिन १ दंड २१ पल ४९ ॥ १॥ इति । ४९ / ४९ / ४९ / ४९ / ४९ | पक्षस्वरचक्रम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com