________________
(२०)
नरपतिजयचर्या॥ दिनस्वरचक्रम् ॥ ॥ घटिकास्वरचक्रम् ॥ | अ इ उ ए ओ | | इ | उ | ए . ओ।
|
ग
क
ख
झ
ट
ठ
झ
ड
ढ
त
थ
IAL
घ
न
|
प
फ
व
ध
!
न
प
भ
म
य
र
र
-
-
भ म व | श |
व
श
ष
स
|घ५ घ
| घ५/घ५/घ प २७ प २७५ २७ प २७ १२५
५२७ प २७५२७ प२७/१२७
-
-
अकारादिक्रमान्न्यस्य नंदादितिथिपंचकम् ॥दिनस्वरोदयो नित्यं स्वस्वतिथ्यादि जायते ॥ अस्यांतरोदयः पंच घट्यस्तारापलानि च ॥१॥ तिथ्यादौ घटिकाः पंच पलानि सप्तविंशतिः ॥ अंतरोदययुक्तोऽसौ दिनस्वरस्य सूरिभिः ॥२॥ इति दिनस्वरचक्रम् ॥ अथ दिनस्वरानाह । अकारादाविति सार्द्धश्लोकः इति दिनस्वरचक्रम् ॥ घटीस्वरो घटीः पंच पलानि सप्तविंशतिनाअस्यांतरोदयः प्रोक्तो घटिकाप्रमाणतः ॥ १॥ इति यामले घटिकास्वरचक्रम् ॥ अथ घटीस्वरमाह । तिथ्यादाविति ॥ १ ॥ इति घटीस्वरचक्रम् ॥ द्वादशाब्दादिनाड्यंताः स्वस्थानाच्च स्वकालतः॥ उदयांते पुनस्तत्रांतररेकादशोदयैः ॥१॥
अथ द्वादशाद्वादिनाड्यंतेषु अंतरोदयमाहाद्वादशाद्वादीत । अत्रांतरोदये कालमानं पंचधा उक्तम् । वर्षमास इति । यतः एतैरेव पंचधा कालमानैः फलं परिणमति ॥१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com