________________
(१८)
नरपतिजयचर्याअस्वरो दक्षिणे स्वामी इस्वरश्चोत्तरायणे ॥ वर्षभुक्त्यर्धमानेन भोगः । अयनस्वरचक्रम् । पाण्मासिके स्वरे ॥ १ ॥ इति भइरए ओ अयनखरचक्रम् ॥
જિદાર હરિ હરિકોટિ થઈ तत्र वर्षोंना भुक्तिःामासमेकं दिनद्वयम् ।लोकाब्धिनाडिका अष्टत्रिंशत्पलानि चेति । मास १ । २ । ४३ । ३८ । एषां प्रभवाद्यतर्दशास्वराणां ५४९५ ४९८४९५४९५४९) भुक्तिः तत्र यदा प्रभवः प्रवर्तते वर्षपर्यंतमस्वरस्य दशा।तत्रांतर्दशा आदौ अस्वरस्यैवांतर्दशामासमेकादिभुक्तिः तदुपरि इकारोंऽतदेशापतिःतस्यापीयमेव भुक्ति इकारोपरि उकारस्यांतर्दशातद्भुक्तिप्रमाणेन।उकारादुपरि एकारस्योदयस्तावद्भुक्तिप्रमाणेन एकारादुपरि ओकारस्वरस्योदयः मासमेकादिभुक्तिप्रमाणेनातदुपरि पुनरकारस्यैवोदयो भवति।एवमेकादशस्वरा अंतर्दशासु उदयंति।एतेन किम्।द्वादशाब्दादिनाडयंतर्दशाकालम् एकादशधा विभजेताग्रंथोक्तांतर्दशाकालोलभ्यते इदमग्रे वक्ष्यात च । अथायनस्वरोदयमाह । अथांतर्दशाभुक्तिः । दिन १६ । २१ । ४९ ॥१॥ इत्ययनस्वरचक्रम् । अकारादिस्वराःपंच वसंतादिक्रमोदयः॥ ॥ऋतुस्वरचक्रम् ।। एकैकस्मिन् स्वरे प्रोक्ता द्विसप्ततिदिनो- | अ | इ | उ ए ओ | दयः ॥१॥ षड् दिनानि रदा नाड्यो वह्निवेदपलानि च ॥ अंतरोदयमानं स्याहतुनानि स्वरोदये ॥२॥ इति यामले ऋतुस्वरचक्रम्॥
अधुना वसंतादिऋतुषु अस्वरादीनामुदयमाह । अकारादीति । मृगादिराशिद्वयभानुभोगात् षट् ऋतवः स्युः शिशिरो वसंत इति संहितोक्तत्वात् मेषादिषु राशिषु रविभोगाइसंतादयः षट ऋतवो भवंति । मासद्वयात्मकः ऋतुः यावन्मेषवृषस्थो रविः मिथुनराशिद्वादशांशस्थो रविः एवं द्विसप्तत्यंशाः७२ तान्येव द्विसप्ततिदिनानि । तैर्द्धिसप्रतिदिनोदयैरकारस्योदयः। एवं मिथुनांशाअष्टादश १८ कर्कस्य त्रिंशदंशाः३०सिंहस्य चतुर्विंशतिः २४ एवं द्विसप्तदिनानि ७२ तैरिकारस्योदयः। सिंहस्य षडंशाः ६ कन्यातुलयोः षष्टयंशाः६०वृश्चिकस्य च षडंशाः ६एवं कृत्वा द्विसप्ततिदिनानि७२भवंति तैरुकारस्वरस्योदयः वृश्चिकस्य चतुर्विंशत्यंशाः२४धनःसंपूर्णः मकरस्याष्टादशांशाः१८एवं
७२ । ७२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com