________________
जयलक्ष्मीटीकासमेता। दयोःवामपादे दरिद्रं स्यादक्षिणे च धनागमः।दारोगव्याधिभयं पुच्छे स्थिरः पश्चिमपादयो।मूर्ध्नि पृष्ठे श्रियं विद्यात् फलं वृषभवास्तुके ॥९॥ देवागारग्रहस्तंभे प्रतिष्ठादौ विधीयते ॥ अन्यकार्ये विधातव्यं संप्रोक्तं पूर्वसूरिभिः॥ १०॥ इति वृषभचक्रम् ॥
बीजोप्तिवृषचक्रम् । वृषचक्रमिति ॥ १॥२॥३॥ ४ ॥५॥६॥७॥८॥ ॥९॥१०॥ इति वृषभचक्रम् ॥ ॥ कल शवृषभच०॥ मुखैकं दिक्ष चत्वारि गर्भे चत्वारि
चैव च ॥कंठेत्रीण गुदे त्रीणिरव्यादि स्थापयेत् क्रमात् ॥ १ ॥ मुखैकं स्वा
मिनो घातं पूर्व उद्वासनं भवेत् ॥ . दक्षिणे चार्थलाभश्च पश्चिमे संततिर्भ
वेत् ॥ २ ॥ उत्तरे कलहं विद्याद्गर्भे गर्भो विनश्यति ॥ कंठे च श्रियमा
नोति गुदे रोगे मृतिभवेत् ॥३॥ इति कलशवृषभचक्रम् ॥ वृषभवास्तुचक्रञ्च ॥ अथ कलशवृषभचक्रम् ॥ मुखै कमिति ॥ १॥ २३॥ इति कलशवृषभचक्रम् ।
अथ सप्तनाडीचक्रम् ॥ अथातः अथ सप्तनाडीचक्रम् ।
संप्रवक्ष्यामि यच्चक्र सप्तनाडि| कृ. वि | ऽनु | भ शनि चंडनाडी । कम् ॥ यस्य विज्ञानमात्रेण |रो | स्वा | ज्ये | अ | सूर्य | वातनाडी | वृष्टिं जानंति साधकाः ॥१॥
मृ | चि मू | रे भौम | दहननाडी कृत्तिकादि लिखेगानि साभिआहउ | बृह. सौम्यनाडी जितिक्रमेण च ॥ सप्तनाडी
पू शक नीरनाडी | व्यधस्तत्र कर्तव्यः पन्नगाकृपु | पू अश बुध जलनाडी तिः ॥ २ ॥ ताराचतुष्कश्ले | म || | | चन्द्र अमृतनाडी वेधेन नाडिकैका प्रजायते ।। तेषां नामान्यहं वक्ष्ये तथा चैव फलानि च ॥ ३ ॥
उ
ब
उ
।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com