________________
( १६२ )
नरपतिजयचर्या
अन्यग्रंथेपि ॥ राहुस्थिते तु नक्षत्रं गण्यते च विलागमैः ॥ राहुक्रांति विजानीयात्सर्वबीजानि वापयेत् ॥ ३ ॥ इति बीजोतिफणिचक्रम् ॥
ग्रंथांतरे । राहुभादिति ॥ १ ॥ २ ॥ ३ ॥ इति बीजोप्तिफणिचक्रम् ॥
वृषभचक्रम् ।
१ शीर्षे स्यान्मृति इति पा० ।
वृषचकं वृषाकारं सर्वावयवसंयुतम् ॥ लिखित्वा विन्यसेद्भानि वृषनामर्क्षपूर्वकम् ॥ १ ॥ मुखाक्षिकर्णशीर्षेषु श्रृंगे स्कंधे द्विकं द्विकम् ॥
२
॥ २ ॥ हलप्रवाहबी जोतिप्रारंभादि दिनक्षैके ॥ यत्रांसे संस्थितश्चंद्रस्तस्माद्वक्ष्ये शुभाशुभम् ॥ ३ ॥ हानिर्वऋगते सुखानि नयने कर्णे तु भिक्षाटनं शीर्षे स्यांद्धृतिरत्र श्रृंगयुगुले स्कंध - स्थिते शोभनम्॥पृष्ठे राजभयं च पुच्छभगते पादे भ्रमं हृत्सुखं चैवं चंद्रभजं फलं प्रकटितं चक्रे वृषाख्ये नृणाम् ॥ ४ ॥ अन्यप्रकारेण वृषभचक्रं वास्तुप्रकरणे कथितम् ॥ वृषवास्तुं प्रवक्ष्यामि यत्रादावुत्तमं स्मृतम् ॥ यस्मिन्धिष्ण्ये स्थिते चंद्रे तत्रादौ त्रीणि चास्यके ॥ ५ ॥ क्रमाच्चत्वारि धिष्ण्यानि वृषस्य पूर्वपादयोः ॥ चत्वारि वामपादे च दक्षिणे च चतुष्टयम्॥६॥ ऋक्षाणां च त्रयं पुच्छे चतुष्के पश्चिमांत्रयोः ॥ शिरसि त्रीणि पृष्ठे च विन्यसेत्रीणि पूर्ववत्॥७॥ मुखे च स्वामिनो मृत्युरुद्वासं पूर्वपा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
त्रीणि पृष्ठे त्रिकं पुच्छे द्वे द्वे पादोदरे न्यसेत्
www.umaragyanbhandar.com