________________
जयलक्ष्मीटीकासमेता।
(१६१) द्वितीयलांगलचक्रम् ॥
अथ द्वितीयलांगलचक्रम् ॥ त्रिकं त्रिकं त्रिकं पंच त्रिकं
पंच त्रिकं त्रिकम्॥सूर्यादिदिननक्षत्रमशुभं च शुभं क्रमात् ॥१॥ अन्यच्च ॥ रामरामगुणाः पंच रामपंचगुणा गुणाः॥विज्ञेयं लांगल चक्र अशुभं शुभमुच्यते ॥ २॥ इति लांगलचक्राणि ॥ अथ द्वितीयलांगलम् । त्रिकमिति ॥ १।२॥ इति लांगलचक्राणि । सूर्यभादुरगः स्थाप्यस्त्रिनाड्येकांतरः क्रमात् ॥ मुखे त्रीणि गले त्रीणि भानि द्वादश चोदरे ॥१॥ पुच्छे तुर्य बहिः पंच दिनभाच्च फलं वदेत् ॥ वदने कृकले विद्याद्गलकेंगारकस्तथा ॥ २॥ उदरे धान्यवृद्धिश्च पुच्छे धान्यक्षयो मतः ॥ इति रोगभयं बाह्ये चक्रे बीजोप्तिसंज्ञके ॥३॥ इति बीजाप्तिचक्रम् ॥ बीजोप्तिचक्रम् । सूर्यभादिति ॥१॥२॥ ३ ॥ इति बीजोतिचक्रम् ।
बीजोतिफणिचक्रम् ॥
न अमगेनुअरियानपणापमानमालपणापरे
अथान्यप्रकारे फणिचक्रम् ॥ बीजोतिचक्रम् ॥ ग्रंथान्तरेपि ॥ राहुभादष्टमं यावत्सूर्यभूपनखानि च ॥ बीजोतिं वर्जयेत्तासां पुच्छस्यापि चतुष्टयम् ॥१॥ मूर्ध्नि त्रीण गले त्रयं च जठरे धिष्ण्यानि च द्वादश स्यात्पुच्छे च चतुष्टयं बहिरथो भानां स्थितं पंचकम् ॥ सिकं कजलमन्नवृद्धिमधिकं निस्तंडुलानि क्रमास्यादीतिप्रभवं भयं च फणितो बीजोप्तिकालेभात् ॥२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com