SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ (१३४) नरपतिजयचर्यावेधः संपन्नो भवति । नवांशवेधोयं द्रेष्काणवेधोयमेव॥११॥ द्रेष्काणवेधश्चके द्रष्टव्यः॥ तथा च श्लोककृतः ॥ १२ ॥ १३ ॥ अथ द्रेष्काणवेधः ॥ प्रथमेति ॥ प्रथमादर्य प्रशस्तः ॥ १४ ॥ १५ ॥ प्रथमः पंचदशमेन्योन्यं पंचमपूर्वयोः ॥ नवमादिमयो राश्योस्तुतीयश्च त्रिविंशतिः ॥ १६ ॥ द्वितीयकोनविंशौ च द्रेष्काणौ समसप्तके ॥ द्रेष्काणबंधवेधोयं कथितश्चादियामले ॥ १७ ॥ अन्यच्च॥पूर्वस्मिन्नेव चक्रे नवधा नवांशलिखिते द्रेष्काणवेध एव क्रियते मेवे प्रथम द्वितीयतृतीयनवांश प्रथमद्रेष्काणः पंचमराशेः सिंहस्य सप्ताष्टनवमांशास्तृतीयो द्रेष्काणः अनयोः प्रथमम् ॥ प्रथमे नवमे वेधो द्वितीये सप्तमे तथा ॥ तृतीये पंचमे राशावित्यादि राशिरेखया यदि वेधः क्रियते तदा आद्यतृतीयौ द्रेष्काणौ वेधयंतः परस्परमिति द्रेष्काणवेधः संपन्नो भवति ॥ प्रथमः पंचदशमेन्योन्यं पंचमपूर्वयोरित्यस्यार्थोप्यवगतो भवति ॥ तथा मेषस्य सप्तमाष्टमनवमांशैर्धनराशेः प्रथमद्वितीयतृतीयांशाः विध्यन्ते तदापि आयतृतीयौ द्रेष्काणौ वेधयंतः परस्परम्" इत्यर्थः संपन्नो भवति ॥ पूर्ववन्नवमादिमयो राश्योस्तृतीयश्च त्रिविंशतिरित्यर्थोप्यवगतोभवति ॥ तथा मेषस्य चतुर्थपंचमषष्ठांशैस्तुलाराशेश्च तुर्यपंचमषष्ठांशाः यथाक्रमं त्रिरेखया विद्धाः कार्याः तेन किं चतुर्थांशेन मेषस्य तुलायाः षष्ठांशो रेखया वेधितः कार्यः ॥ तथा पंचमेन पंचमांशरेखया विद्धः कार्यः षष्ठेन चतुर्थः एवं कृते द्वितीयः समसप्तकवेध इति द्रेष्काणवेधः संपनो भवति “द्वितीयकोनविंशौ च द्रेष्काणौसमसप्तके"इत्यर्थोप व्याख्यातो भवति ॥ अन्यच्च ॥ अष्टोत्तरसंख्याकान् नवांशवानपि ऋजुपंक्त्या विलिख्य प्रथमे नवमे वेध इति प्रक्रियया यदि विध्यते तदा रज्जुरिव वेधः संपन्नो भवति द्रेष्काणवेधो नवांशवेधश्च द्वाभ्यां मुरजबंध इवाभाति ॥ यथा मुरजश्चर्मरज्जुभिरुभयमुखेन गृह्यते तथैव नवांशवेधो द्रेष्काणवेधो जायते । इदं कर्तुरभिप्रेतं व्याख्यानम् "ऋक्षाक्षरचतुष्कं च चतुष्कं च पुनः पुनः ॥ सप्तविंशतिधिष्ण्यानां वेधोऽयं मुरजाकृतिः " नवांशवर्णाश्चतुश्चतुः कृत्वा अश्विन्यादिचतुश्चतुश्चरणेषु दत्त्वा श्लोकबद्धाः कृतास्ते द्वादशारतुंबु. विर्ते द्रष्टव्याः । तथा च तत्र श्लोकाः ॥ "कचौ टपावश्विनीषु भरण्यंघ्रिष्वटौ चकौ ॥ तपौ पतौ कृत्तिकासु" इत्यादिश्लोकबद्धा वर्णा बोद्धव्याः । तत्राश्विन्यादिषु बद्धाः श्लोकैः । अत्र राश्यवस्थाः ककारचकारटकारायकारोऽकारटकारश्चकारककारास्तकारो नवैतेजवर्णाः पपौ तकारः खकारछकारठकारौं रकारः आठौ वृषाख्या राशेनवभागवर्णाः । छखौ थकारः फफथागजो डो युग्मे । “ल इडौ जगदाबबौ दः कर्कराशिवर्णाः" घझौ ढवावीढ उघौध एते मृगारिराशेर्नवभागवर्णाः । भभधा. उजणा शउणौ युवत्याम् । बङौ नममो नकवटकारः " पऊटचौ कस्तफ्पास्त एत । खछौ ठसावेधछवास्थकारः । " फफौ थोगजो डोहऐडौ । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy