________________
( २१८ )
१०.
नरपतिजयचर्या
॥ भास्वच्चक्रम् ॥
११ १२ १३ १४ १५ १६ १७ १८ १९
.२०
- २१
२३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-२६
२७
अथ भास्वच्चक्रम् ॥
रेखात्रयं त्रिशूला
भं तिर्यग्रेखासम
न्वितम् ॥ एकैका कोणगा तत्र मध्या
धो भानुभादितः ॥
॥ १ ॥ लिखेत्स - व्यक्रमेणैव चक्रे
भास्वति तारकाः ॥
अधस्त्रये भवेन्मृ
त्युश्चतुर्भिः कोणगैः
२८
शुभम् ॥ द्वादशा मध्यमाः प्रोक्ता ऊर्ध्वगा भस्मकारकाः ॥ २॥
इति भास्वच्चक्रम् ॥
भास्वचक्रम् रेखायमिति ॥ १ ॥ २ ॥ इति भास्वच्चक्रम् |
अथ श्येनचक्रम् ॥
अथ श्येनचक्रम् ॥ श्येनचक्रं समालिख्य पक्षिरूपं सुशोभनम् ॥ चंच्वग्रे भानुभ कृत्वा अष्टाविंशति विन्यसेत् ॥१॥ ऋक्षैकं
चंचुकोटिस्थं शीर्षे ग्रीवे त्रिकं त्रिकम् ॥ पादपृष्ठे चतुष्कं च उदरे नव भानि च ॥ २ ॥ नामऋक्षं स्थितं यस्य चंच्त्रग्रे वधबन्धनम् ॥ लाभो हृच्छीर्षग्रीवासु विरुद्धं पादपृष्ठयोः ॥ ३ ॥ इति श्येनचक्रम् ॥
अथ श्येनचक्रम् । इयेनचक्रमिति ॥ १ ॥ २ ॥ ३ ॥ इति श्येनचक्रम् |
www.umaragyanbhandar.com