SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ( २१८ ) १०. नरपतिजयचर्या ॥ भास्वच्चक्रम् ॥ ११ १२ १३ १४ १५ १६ १७ १८ १९ .२० - २१ २३ Shree Sudharmaswami Gyanbhandar-Umara, Surat -२६ २७ अथ भास्वच्चक्रम् ॥ रेखात्रयं त्रिशूला भं तिर्यग्रेखासम न्वितम् ॥ एकैका कोणगा तत्र मध्या धो भानुभादितः ॥ ॥ १ ॥ लिखेत्स - व्यक्रमेणैव चक्रे भास्वति तारकाः ॥ अधस्त्रये भवेन्मृ त्युश्चतुर्भिः कोणगैः २८ शुभम् ॥ द्वादशा मध्यमाः प्रोक्ता ऊर्ध्वगा भस्मकारकाः ॥ २॥ इति भास्वच्चक्रम् ॥ भास्वचक्रम् रेखायमिति ॥ १ ॥ २ ॥ इति भास्वच्चक्रम् | अथ श्येनचक्रम् ॥ अथ श्येनचक्रम् ॥ श्येनचक्रं समालिख्य पक्षिरूपं सुशोभनम् ॥ चंच्वग्रे भानुभ कृत्वा अष्टाविंशति विन्यसेत् ॥१॥ ऋक्षैकं चंचुकोटिस्थं शीर्षे ग्रीवे त्रिकं त्रिकम् ॥ पादपृष्ठे चतुष्कं च उदरे नव भानि च ॥ २ ॥ नामऋक्षं स्थितं यस्य चंच्त्रग्रे वधबन्धनम् ॥ लाभो हृच्छीर्षग्रीवासु विरुद्धं पादपृष्ठयोः ॥ ३ ॥ इति श्येनचक्रम् ॥ अथ श्येनचक्रम् । इयेनचक्रमिति ॥ १ ॥ २ ॥ ३ ॥ इति श्येनचक्रम् | www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy