________________
For
bi
m
।
--
-
--
-
(१७२)
नरपतिजयचर्या॥ कविचक्रम् ॥ हीनसैन्यः सदा स्थायी
यायी सैन्याधिकः सदा॥ अबलस्य बलोपायं वक्ष्येहं कविसंगरे ॥१॥
प्रयाणे चोत्प्रयाणे च निमृ-आ-उ
शीथे मृगयां गते ॥ शोउभ अरे उ ह चि स्वाविद
कार्ते व्यसने प्राप्ते हीने सैन्ये विनायके ॥२॥ अष्टधा कविकालस्तु कथितो दुर्बले नृपे ॥ इह
ने युद्धं प्रकुर्वीत जयतीह न संशयः ॥३॥ कविः शिखी पिंगलिका कपोत्यात्प्रवेशने ॥ युद्धार्णवात्तु निर्याणे उल्लेकी धकरी बकी ॥४॥ कवियुद्धे यत्र धिष्ण्ये तदग्रः त्रिपावकः ॥ तदा भवेन्मार्गगमो मार्गरोधस्तु पृष्ठके ॥५॥ जीववारेऽर्कभे शिख्यां समयुद्धम्प्रजायते ॥ स्वात्यां चार्केह्नि पिंगल्यां यायिनो वह्निजं भयम् ॥६॥ पुनर्वसौ भौमदिने कपोत्यां यायिनो मृतिः।।युद्धार्णवायां मन्देह्नि वह्निभे म्रियते गमी ॥७॥ वैश्वे चन्द्रह्नि चोल्लेख्यां हयं त्यक्त्वा बजेद्गमी ॥ धकटयां वारुणे ज्ञेति यायिनस्सैन्ययोम॑तिः ॥ ८ ॥ बक्यां पुष्ये भृगुदिने यायी बन्धमवाप्नुयात् ॥ सदोषामपि नि. दोषामुल्लेखी वर्जयेत्कवौ ॥९॥ उदयास्तो खरौ येषां जन्मस्थः सप्तमो विधुः॥तहिने ते भटाः सर्वे वर्जनीयाः कवौ रणे ॥१०॥ जन्मस्थः सप्तमश्चन्द्रः पञ्चमो नवमोपि वा ॥ पुरस्य पुरनाथस्य तत्काले भंगमादिशेत्॥११॥चतुरस्त्रं त्रिनाडीकं कविचक्रं लिखेद्भुवि॥प्रवेशनिगम भानि स्थानधिष्ण्यादि विन्यसेत्॥१२॥यदि नामोज्झिते स्थाने शत्रुसैन्यं व्यवस्थितम् ॥ तत्र चक्रं समालेख्यं सेनाध्यक्षःपूर्वकम् ॥ १३॥ त्रीणित्रीण प्रवेशे च ईशादौ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com