________________
जयलक्ष्मीटीकासमेता। (१७१) अथ कालदंष्ट्राचक्रम् ॥ नवोर्ध्वगानीति ॥ १॥ २ ॥ ३ ॥४॥५॥ इति कालदंष्ट्राचक्रम् ।
सूर्यफणिचक्रम् ।
" अभेकेरोमअपुिपुलेमपूर्वहिदिसाविअज्येमपूरमधीपूरै
अथ सूर्यफणिचक्रम् ॥ सप्तविंशति भान्यत्र पंक्तियुक्ता क्रमेण च॥ व्यंतरे व्यंतरे वेधः फणिचक्रं त्रिनाडिकम् ॥१॥ यत्र ऋक्षे स्थितो भानुस्तदादौ गणयेद्बुधः ॥ नाम ऋक्षं स्थितं यत्र ज्ञेयं तत्र शुभाशुभम्॥२॥कुर्यान्मृत्युं च रोगं च नाडीवेधगतं नृणाम्॥ वर्जयेत्सर्वकार्येषु युद्धकाले विशेषतः ॥३॥ निर्वेधकक्षमध्यस्थं यस्य नाम प्रजायते ॥ सिध्यंति सवकाणि संग्रामे विजयी भवेत् ॥ ४॥ इति यामले खरोदये सूर्यफणिचक्रम् ॥ मूर्यफणिचक्रम् । सप्तविंशतीति ॥ १ ॥ २॥ ३ ॥ ४ ॥इति सूर्यफणिचक्रम् ॥
अथ चन्द्रमणिचक्रम्।
म
चन्द्रमणिचक्रम्॥सूर्ये फणीश्वरे चक्रे यदुक्तं च शुभाशुभम्।चंद्रादौ तत्फलं सर्व ज्ञेयं चंद्रफणीश्वरे ॥१॥ यदीदुर्जन्मनक्षत्रमेकनाड्यां स्थितं भवेत् ॥ तदोसौ जायते मृत्युः कालज्ञानेन भाषितम् ॥२॥ इति चंद्रफणीश्वरचक्रम् ॥ चंद्रमणिचक्रम् । सूर्यति ॥ १॥२॥ इति चंद्रफणिचक्रम् ॥ १ इत सैन्यविनायक इत्यपि पा०।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com