________________
जयलक्ष्मीटीकासमेता। (१७३) विदिशि क्रमात् ॥ निर्गमे च चतुष्कं च पूर्वाशादिक्रमेण च ॥१४॥ ईशादौ बाह्यतो मध्यं मध्याबाह्यं तु पूर्वतः ॥ प्रवेशो बाह्यतः कोणे मध्यादिक्ष विपर्ययः ॥१५॥ सौम्याः क्रूरग्रहास्तत्र प्रवेशे निगम तथा ॥ वक्रातिचारगत्या च ज्ञात्वा कविरणं कुरु ॥ १६ ॥ जीवपक्षे स्थिते चन्द्र अकुलः प्रवेशके॥ यानं कविरणे प्रोक्तं ज्ञात्वा प्रावेश निर्गमौ ॥ १७॥ उदितास्तस्वरो येषां जन्मऋळंदुसंभवः ॥ तदिने ते भटाः सर्वे वर्जनीयाः कवौ रणे ॥ १८॥ क्रूरे शीघ्र प्रवेशक्ष यत्र तत्र विशेद्रणम् ॥ वक्रस्ते निर्गमे सौम्ये तदिशानिर्गमं कुरु ॥१९॥ प्रवेशः प्रवेशं च निर्गमे निर्गमस्तथा ॥ भूबलं पृष्ठतः कृत्वा प्रोक्तः कविरणे जयः ॥ २० ॥ इति कविचक्रम् ॥ ___ अथ कविचक्रम् । हीनसैन्य इति ॥ १॥२॥ ३ ॥४॥५॥६॥७॥ सौम्या इति ।। सौम्या वक्राः प्रवेशे क्रूरातिचारगाः निर्गमे इत्यर्थः॥ ८॥९॥ १० ॥११॥ प्रवेशसं इति ॥ वामे वक्रिणि पापे वा पृष्ठे वापि जयो रणे। क्रूरे पृष्ठे जयो युद्ध इत्यादि वक्ष्यमाणभूबलम् ॥ १२ ॥ १३ ॥ १४-२० ॥ इति कविचक्रम् ।
॥ खलकोटचक्रम् ॥ । खलकोटचक्रम् ॥
श६।११३५
कृरो मृ आ पुपु आ4
७।६।५।४।३।२।१
२८मा
-
रे १०
444444
११
२५ ह १३।७।२।१२६
'२४चि
२३वा ध१४
२३वि १५/१६/१७/१८।१९/२०२ श्रअ उ पू मू ज्ये अ
३।८।१३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com