________________
जयलक्ष्मीटीकासमेता ।
( १९३ )
स्थिरलने द्विमूत्यंशे व्यावृत्तस्य भवेन्मृतिः ॥ द्रेष्काणयोधतो मृत्युर्धारयेत्तं गतायुधम् ॥ २६ ॥ मित्रभे मित्रभावस्थे युक्तदृष्टेंशकोदये ॥ बलवत्युदयेत्युच्चे नाथे विजयमादिशेत् ॥ २७ ॥ अत्यरिद्वेषियुग्दृष्टे नीचस्थेऽस्तंगते प्रिये ॥ विबले मित्रदृग्धीने तस्य स्यात्संगरे वधः ॥ २८ ॥ जन्माभिषेकभे यस्य पापग्रहयुते यदि ॥ तदा मृत्युमवाप्नोति संगरस्थो महीपतिः ॥ २९ ॥ सुरेज्यो भास्करः सोमश्चांद्रिर्वर्णाधिपाः क्रमात् ॥ ३० ॥
स्थिरलग्नेति । एवं विशिष्टस्य ग्रहांगस्य व्यावृत्तस्य शत्रुसैन्यं गत्वा हत्वा वा परावृत्तस्य मृतिर्भवति । कोर्थस्तं शत्रुसेनांग किमपि निहति । युद्धकाले द्रेष्काणाधिपो बली चेत्तदंग सेनागतं युद्धं धारयति बंधनात् क्लीवतां याति यायी द्रेष्काणभावतः । यस्मिन्द्रेष्काणे यो ग्रहो भवति स चेच्छत्रुगृहे नीचे शत्रुजितः तद्गद्रेष्काणरूपात पुरुषार्द्धधनं प्राप्नोति तत्र क्लैब्यं करोति ॥ २६ ॥ अथोपसंहारमाह । मित्रभेति । एवं विशिष्टे चतुरंगयुद्धांगनाथे तस्यांगस्य विजयमादिशेत् ॥ २७ ॥ अत्यरीति । एवं विशिष्टस्य ग्रहस्य सेनांगस्य वधो भवति ॥ २८ ॥ अथ केवलं यायिस्थायिनो राज्ञोः शुभाशुभमाह | जन्माभिषेकेति । सुगमम् । विशिष्टादेवं विशिष्टो राजा परपुरं न गच्छेत् । पुरस्थोपि न युद्धं कुर्यात् ॥ २९ ॥ अथ वर्णाधिपमाह । सुरेज्येति । चातुरंगे वर्णाः । यद्वर्णजो राजा तस्य स्वामी गुरुः । यद्वर्णजा मंत्रिणस्तदधिपो रविः । सैन्यपतिः सोमः यद्वर्णकः सेनापतिस्तस्य सोमोऽधिपतिः । बुधः रात्रिनाथः कोटवार इति तस्य स्वामी बुधः ॥ ३० ॥
वर्णपे नीचराशिस्थेऽस्तंगते शत्रुवीक्षिते ॥ शत्रुहस्थिते कांते रणे मृत्युमवाप्नुयात् ॥ ३१ ॥ भौमराहार्किकेतूनामेतेषामप्युपग्रहाः ॥ शूद्रादयस्थजातीनामधिपास्ते प्रकीर्तिताः ॥ ३२ ॥ अवनीशो दिनमणिस्तपस्वी रोहिणीप्रियः ॥ स्वर्णकारस्तु भूपुत्रो ब्राह्मणो रोहिणीभवः ॥ ३३ ॥ श्रेष्ठी गुरुः कविर्वैश्यो वृषलः सूर्यनंदनः ॥ सैंहिकेयो निषादश्च ध्वजिः केतुः स्मृतो बुधैः ॥ ३४ ॥ रविजाः क्षत्रवर्णाः स्युः सोमजा वैश्यजातयः ॥ बुधजाता नष्टविप्रा भौमजा वह्निजीविनः ॥ ३५ ॥
अत्र हेतुमाह । वर्णपे इति । सुगमम् ॥ ३१ ॥ ३२ ॥ ३३ ॥ ध्वजिर्मद्यकारः ॥ ॥ ३४ ॥ रविजा इति । क्षत्रवर्णाः सूर्यादुत्पन्नाः वंश्यजातयश्चंद्रादुत्पन्नाः बुधान्नष्ट
१३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com