________________
(६४)
नरपतिजयचर्यामूलं चेति । धातवःसुवर्णरजतादयः । मूलं चन्दनागुरुजटामांसीसुगंधतृणादयः। जीवश्च गजतुरगकस्तूरिकागोवृषभादयः । यतः वणिजां लाभार्थ स्वस्वसामर्थ्येन पृथक्पृथक पण्यं विक्रेतव्यं वा । तत्र पृच्छति वणिक् कस्मिन् देशे कस्मिन् काले स्थाने वा धात्वादि पण्यं समर्घ महर्घ वा भविष्यतीति विचार्य कथय । अथवा राजादयः पृच्छन्ति राजा च । कस्मिन् स्थाने कस्मिन् काले दुर्गादिकमहं करिष्ये । अन्येच कस्मिन् देशे कस्मिन् काले मया जीवनाथ गंतव्यं वासो वा कारयितव्य इति बहुधा बढयो विकल्पनाः संति ॥ ७५॥ देशेशा राहुमंदेज्या मंडलस्वामिनः पुनः॥केतुसूर्यसिताः स्थाननाथाश्चंद्रारचंद्रजाः ॥ ७६ ॥ वर्षेशा राहकेत्वार्की जीवो मासा. धिपः पुनः ॥ भौमार्कज्ञसिता ज्ञेयाश्चंद्रः स्यादिवसाधिपः ॥ ॥७७॥ धात्वीशाः सौरिपातारा जीवेशा झेंदुसूरयः ॥ मूलेशाः केतुशुक्राऊ इति पण्याधिपा ग्रहाः ॥ ७८ ॥ पुंग्रहा राहुकेत्वकजीवभूमिसुता मताः॥ स्त्रीग्रहौ शुक्रशशिनौ सौरिसौम्यौ नपुंसकौ ॥ ७९ ॥ सितेंदू सितवर्णेशौ रक्तेशौ भौमभास्करौ ॥ पीतौ सौम्यगुरू कृष्णा राहुकेत्वर्कजा मताः ॥ ८०॥ ग्रहो वक्रोदये स्वाशे उदये च बलाधिकः ॥ देशादीनां स एकैकः स्वामी खेटस्तदा मतः॥ ८१॥
अथ देशादीनां त्रित्रिकाणामधिपतीनाह । देशेशा राहुमंदेति । राहुशनिबृहस्पतयो देशाधिपाः । यथा देशः तीरभुक्तिः । मंडलं तत्र लक्ष्मणावती । स्थानं किं रत्नपुरम् । अत्र देशेशा उक्ताः सामान्यतः सर्वदेशाधिपतयः । देशराशिवशान्नाधिपतयः । तथा स्थानकालयोरपि । मंडलाधिपाः केतुसूर्यशुक्राः । स्थानाधिपाश्चंद्रभौमबुधाः ।। ७६ ॥ अथ त्रिधा कालाधिपतीनाह । वर्षेशेति ॥७७॥ धात्वीशाः सौरिपातारा इति । अत्रापि स्वभावतोऽधिपतयः । न तु तत्तद्राशिवशात् ॥ ७८ ॥ पुंग्रहा राद्विति । संज्ञामात्रप्रयोजनं न तु स्वभावतः ॥ ७९ ॥अथ ग्रहाणां वर्णानाह । सितेद्विति । देशेशा राहुमंदेज्या इत्यारभ्य सुगमार्थाः ॥ ८० ॥ देशानां नाथाः पृथक् उक्ताः कस्यापि त्रयोधिपतयः कस्यापि द्वौ कस्यापि चत्वारः किं समुदायेन भवंति कालवशाद्वा बलवशाद्वाआधपतयः इत्याशक्य विचारमाह । ग्रहो वक्रोदय इति । देशेशा राहुमंदेज्येत्यादिषु यो वक्री भवति उदितो भवति स्वांशे यः स्थितः यत्र कुत्रचिद्राशौ स्वगृहे स्वोच्च इत्यादिलक्षणेन षड़बलेनापि यो भवति त्रयाणांस एवैकदेशादीनां तदा कालेऽधिपतिः कल्प्यः अग्रे अन्यो याद बली भविष्यति तदा स एव कल्प्यः । इत्यादिना अधिपविचारः ॥ ८१ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com