________________
(४०)
नरपतिजयचर्यालिसिंहानां मरणं परतो भवेत् । पादपभायां शशि १ संयुतायां द्विभाजितायां धरणी१ समाजे । शक्रांतकस्थो मृतिमेति योधः शेषश्च तुल्ये विधुतो यदि स्थः । हरेद् यातभान्यंगरामा ३६ न्वितानि द्विपैः ८ शेषदिश्यन्तकः कीर्तितोसौ । शुभो दक्षिणांगेऽथ पृष्ठे च वायुः पुरो वामभागे च भंगप्रदा स्यात् । शलाकासप्तके चक्रे मासादिकतारके । प्रायश्चक्रे न्यसेन्मासधिष्ण्ये मासविधुं तथा । दिनभे दिनशीतांशु तस्मात्तात्कालिकं विधुम् । सपादयुग्मघटिका २ । १५ भुक्तिः समुदयाद्भवेत् । मासेदोईनशीतांशोश्चंद्रस्तात्कालसंभवात् । धिष्ण्ये पंचदशे १५ भानुं स्थापयेत्सर्वदा बुधैः । दक्ष पृष्ठे रविं कुर्याद्वाममग्रे निशाकरम् । जयतीह न सन्देह एकोऽपि शतमाहवे । अथ चरयोगिनी । ऐंद्रे समीरणदिशि त्वथ दक्षिणे च ईशे तथा वारुण अग्निकोणे । कुबेरनैर्ऋत्यककुप्चतुर्भिर्नाडीस्थिता सा चरयोगिनीह" एवं प्रतिपदा देदे घटिके दिशि दिशि तिष्ठति । "ईशानयाम्ये च तथा प्रभञ्जने शचीपतौ नैर्ऋतगुह्यकेश्वरे । कृशा नुकाष्ठावरुणे ककुब्भिर्नाडीद्वयस्था तिथियोगिनीह । जयदा यायिनां वामे स्थायिनो दक्षिणा भवेत् । उभयोर्जायते युद्धं योगिनी वामदक्षिणे । दक्षिणे जयदा प्रोक्ता वामे चैव पलायनम् । वामेथ सन्मुखे भंगो जयदा पृष्ठदक्षिणे।” अथ संग्रामे योगिनी । उर्दू पश्यति बाणभूपरि १५ मितं पादद्वयं खंदुभि १० वाम बाहु विधुत्रिभिः ३१२ परमथो सव्यं च रामेंदुभिः १३॥ अग्रं नंदघटीभि ९ रप्यभिहितं पश्येत्सदा योगिनी हाष्टं तां परिवर्जयति विबुधाः सर्वार्थसिद्धयै सदा" अथ राहुः ॥ "शीतके मरुच्छक्ररक्षोयक्षाग्निपाशिनाम् । दले राहुभ्रमत्यहोपरेण च। वरुण ५ वह्नि३धनेश ७ निशाचर ४ त्रिदशनाथ १ मरु६द्यम २ शूलिनाम् भ्रमति दिक्षु विशाशकलेन च प्रथमकेन ततोऽथ परेण च । दिक्ष्वायेन जन्मनक्षत्रमारभ्य गणयेदिनभं बुधः । सूर्यनक्षत्रमारभ्य गणयेन्नामभं बुधः । नवभिस्तु हरेद्भागं शेषतो वाहनं वदेत्। गर्दभस्तुरगो हस्ती मेषजंबूकसिहकाः। काको मृगो मयूरश्च नवैते नरवाहनाः। गर्दभे धननाशः स्यादश्वे च विजयी भवेत् । गजे बहुगजावाप्तिर्मेषे भोगमवाप्नुयात् । जंबुके भंगमायाति सिंहे युद्धे जयो भवेत् । वायसे च भवेत्कष्टं मृगे कार्य च सिद्धयति।मयूरे धनलाभः स्यात् यात्रायाः फलमादिशेत्"। इति वाहनचक्रम् । अथ वाराधिपान् खेटांल्लिखेत्याच्यादिपूष्णगोः । यत्रात्मजो भवेत्तत्र कालपाशोहि पंचमः । दक्षे पृष्ठे शुभः कालः पाशो वामाग्रगः शुभः। अथ तात्कालकालः। रुद्रः११शरीरं कालस्य पात्रं वेदे ४ थ कतरि। षड्विंशे तिाथसंयुक्ते वसुशेषे क्रमाद्दिशः।" अथ भूमिः क्षेत्रपाली।विलोमे पूर्वतो मासाश्चैत्राद्या दिक्चतुष्टये । प्रहराः सव्यमार्गेण मासस्थानादि गण्यते । क्षेत्रपाली महाभूमिबैलानां च बलोत्कटा । बलिनां स्याद्वलवती भूरन्या पृष्ठदक्षिणे । इंद्रोंत३कां १ बुपति ५ वैश्रवणेश्वरासु ७ दिक्षु क्रियादिरविसंक्रमणं क्रमेण । स्यादुद्गमक्षितिरतः प्रहराईभुक्त्या कामाह्वया भ्रमति वाष्टसु दिक्षु नूनम् ॥ १॥ शका १ लकेश ७ वरुणां ५ तक ३ नायकासु काष्ठासु चैत्रमुखमासपरिभ्रमेण । अर्कोदये भ्रमति भूस्तत इंश
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com