________________
( १८६ )
नरपतिजयचर्या
विजयः परंतु उभयोर्यायिस्थायिनोरिदं विशेषबलम् ॥ ६९ ॥ ७० ॥ ७१ ॥ ७२ ॥ ॥ ७३ ॥ ७४ ॥ ७५ ॥ अथान्यत् ॥ क्रूर इति ॥ कोटरेखायां कोणस्थः पापग्रहः बाह्यभूपतेनाशाय भवति । एवं ज्ञात्वा यथोचितं यायिस्थायिनौ कुरुतः ॥ ७६ ॥
गोस्तनाकारकोटचक्रम्
(आले)
मृ
भ अ र उ
भा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
पू
उ
अ
श्र
ho
चि स्वा वि
॥
प्रवेशं बाह्यगे कुरे वक्रे स्वसैन्याविग्रहः दुर्भिक्षं मृत्युभंगौ च बहिः सैन्यस्य जायते ॥ ७७ ॥ निर्गम बहिःस्थे च क्रूरो वक्रं करोति चेत् ॥ प्राकारस्य भवेद्भगः प्राकारस्थे पुरस्य च ॥ ७८ ॥ पुरभे निर्गमे वक्री कथंचित् क्रूरखेचरः ॥ दुर्ग मुक्त्वा तदा काले दुर्गस्थः प्रपलायते ॥ ७९ ॥ यथा करेस्तथा सौम्यैः फलं ग्राह्यं वपर्ययात् ॥ मिश्रैर्मिश्रं विजानीयात्कोटचक्रे न संशयः ॥ ८० ॥ दुगग्रहे हिताः पापा वेष्टकानां पुरःस्थिताः ॥ शुभग्रहाश्च वाह्यस्थाः शीघ्रा वा वक्रिणोऽथवा ॥८१॥
www.umaragyanbhandar.com