SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ( १८६ ) नरपतिजयचर्या विजयः परंतु उभयोर्यायिस्थायिनोरिदं विशेषबलम् ॥ ६९ ॥ ७० ॥ ७१ ॥ ७२ ॥ ॥ ७३ ॥ ७४ ॥ ७५ ॥ अथान्यत् ॥ क्रूर इति ॥ कोटरेखायां कोणस्थः पापग्रहः बाह्यभूपतेनाशाय भवति । एवं ज्ञात्वा यथोचितं यायिस्थायिनौ कुरुतः ॥ ७६ ॥ गोस्तनाकारकोटचक्रम् (आले) मृ भ अ र उ भा Shree Sudharmaswami Gyanbhandar-Umara, Surat पू उ अ श्र ho चि स्वा वि ॥ प्रवेशं बाह्यगे कुरे वक्रे स्वसैन्याविग्रहः दुर्भिक्षं मृत्युभंगौ च बहिः सैन्यस्य जायते ॥ ७७ ॥ निर्गम बहिःस्थे च क्रूरो वक्रं करोति चेत् ॥ प्राकारस्य भवेद्भगः प्राकारस्थे पुरस्य च ॥ ७८ ॥ पुरभे निर्गमे वक्री कथंचित् क्रूरखेचरः ॥ दुर्ग मुक्त्वा तदा काले दुर्गस्थः प्रपलायते ॥ ७९ ॥ यथा करेस्तथा सौम्यैः फलं ग्राह्यं वपर्ययात् ॥ मिश्रैर्मिश्रं विजानीयात्कोटचक्रे न संशयः ॥ ८० ॥ दुगग्रहे हिताः पापा वेष्टकानां पुरःस्थिताः ॥ शुभग्रहाश्च वाह्यस्थाः शीघ्रा वा वक्रिणोऽथवा ॥८१॥ www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy