________________
(२५० )
नरपतिजयचर्यादक्षपृष्ठ रवेबिवं लयाथ रणमूर्द्धनि ॥ चंद्रबिंब ततो रात्रौ पुरो वामे तु शोभनम् ॥ १॥ इति चंद्रसूर्यभूमिः ॥७१ ॥ दक्षपृष्ठस्थिताः क्रूराः सौम्या वामाग्रसंस्थितासंग्रामे जयदाः प्रोक्ता मिश्रामिश्रफलप्रदाः ॥ १॥ इति ग्रहभूमिः ॥ ७२ ॥ राशिभूमिः ७३
लग्नभूः ७४ पू | १२ आ
वा
६
भास्करो यत्र संतिष्ठेद्वादशारेपसव्यतः ॥ राशिदक्षिणपृष्ठस्था संग्रामे जयदा मता ॥१॥ इति राशिभूमिः॥ ७३ ॥ सूर्यराश्यादितः सव्यलग्नं तत्कालसंभवम् ॥ पृष्ठदक्षिणगं कृत्वा जयेयुद्धे न संशयः ॥ १॥ इति लग्नभूमिः ॥ ७४ ॥ राहुकालानलभूः ७५
स्वरभूः ७६
आ
श६।११
औ १३ उ ९।१४ | ५।१०।१५ | १७६ द
। । । ।
उ ३८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com