SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता। (२५१) राहुकालानले चक्र कृत्वा चंद्रदिवाकरौ ॥ वदनाथंगभेदेन कथयिष्यामि भबलम् ॥ १ ॥ राहोर्मुखस्थितश्चंद्रः पृष्ठभागे जयप्रदः ॥ गुह्यसंपुटगो युद्धे वामाग्रे च जयावहः ॥ २॥ कपालपुच्छयोश्चंद्रो वाममार्गे जयप्रदः ॥ भानुः सर्वत्र सर्वांगे जयदः पृष्ठदक्षिणे ॥ ३ ॥ इति राहुकालानलाभूमिः ॥ ७५ ॥ आकाराद्याः स्वराः पंच नंदादितिथिषु क्रमात् ॥ सव्यमार्गोद. यास्ते च पंचस्थानेषु सर्वदा ॥१॥ ततस्तिथ्यादिता भक्तिः प्रत्येक रविनाडिका ॥ दक्षपृष्ठस्थिता शस्ता वामाग्रे मृत्युदायिका ॥२॥ मध्यभागोदये मृत्युः सैन्ययोरुभयोरपि ॥ किंचिस्थायी जयी युद्धे स्वरभूमिरियं मता ॥ ३ ॥ इति स्वरभूमिः ॥७६ ॥ त्रिकालभूः ७७ ऋक्षराहुभूः१ कृ रो मृ आ पु पु श्ले भा आषा. श्रा. द भा. __ 44. फा ! by way आ. का. मार्ग श___ ध ..।। ।।।। ।।। श्र अ उ मध्ये अ चैत्रादिपूर्वतः सव्ये चतुर्दिक्षु त्रयं त्रयम् ॥ त्रिकालरुद्रभूम्येषा जयदा पृष्ठदक्षिणे ॥ १॥ इति त्रिकालरुद्रभूमिः ॥ ७७॥ सप्तरेखांकिते चक्रे कृत्तिकादि न्यसेबुधः ॥ धिष्ण्ये यत्र स्थितो राहुऋक्षराहुः स उच्यत ॥ १ ॥ इति ऋक्षराहुः ॥१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy