________________
जयलक्ष्मीटीकासमेता। (२४९) अष्टारे काममार्गेण न्यसेद्वर्गाष्टकं क्रमात् ॥ भ्रमणं सृष्टिमार्गेण यामार्द्धमुदयो भवेत् ॥१॥ योधनामोदिते वर्गे पृष्ठदक्षिणतः कृते वर्गकालानली भूमिद्वंद्वयुद्धे जयावहा ॥२॥ इति वर्गकालानलीभूमिः ॥६॥
कपालिकाभूः ६९
अनलानिलाभूः ७०
पूर्वाह
आ।
म
ध्या
दि
अपराह्न
वा १५
दिनमध्यस्थनाड्येका कपालस्थे दिवाकरे ॥ नश्येद्यायी जये. स्थायी भूमिरेषा कपालिका ॥१॥ इति कपालिकाभूमिः ॥६९॥ पूर्वाह्ने पावके कोणेऽपराह्ने वायुकोणगा ॥ जयदा दक्षपृष्ठस्था भूमिरेषानलानिला ॥१॥ इति अनलानिलाभूमिः ॥ ७० ॥ चंद्रसूर्यभूः ७१
ग्रहभूः ७२
-
no
का
उ
श
मं
द
|उ
श
-
-
वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com