________________
( ८६)
नरपतिजयचर्या
तम् ॥११॥ पूर्वभागे मुखं तस्य पुच्छं पश्चिममंडले ॥ १२ ॥ पूर्वापरं लिखेद्वेधं वेधं चोत्तरदक्षिणे ॥ ईशानराक्षसे वेधं वेधमाग्नेयमारुते ॥ १३ ॥ नाभिशीर्षचतुष्पादकुक्षिपुच्छेषु संस्थितम् ॥ तारात्रयांकिते तस्मिन् सौरिं यत्नेन चिंतयेत् ॥१४॥ अतिवृष्टिरनावृष्टिः शलभाः मूषकाः शुकाः ॥ स्वचक्रं परचक्रं च सप्तैता ईतयः स्मृताः ॥ १५ ॥ कृत्तिका रोहिणी सौम्यं कूर्मनाभिगतं त्रयम् ॥ साकेत मिथिला चंपा कौशांबी कौशिकी तथा ॥ १६ ॥ अहिच्छत्रं गया विंध्यमंतर्वेदी च मेखला ॥ कान्यकुब्जं प्रयागश्च मध्यदेशो विनश्यति ॥ १७ ॥ रौद्रं पुनर्वसुः पुष्यं कूर्मस्य शिरसि स्थितम् ॥ स गौडो हस्तिबंधश्च पंचराष्ट्रं च कामरुः ||१८|| चरेंद्री च तथा ज्ञेया मगधश्च तथैव च ॥ रेवातटं च नेपालः पूर्वदेशो विनश्यति ॥ १९ ॥ पूर्वाषाढाऽनलाद्रा च त्रयाणां संमुखो व्यधः ॥ मूले ब्रह्मादितीनां च वेधो गुविदुवज्रिणाम्॥२०॥
तस्योपरीति ॥ ११ ॥ पूर्वभागेति ॥ १२ ॥ पूर्वापरमिति ॥ १३ ॥ नाभिशीर्षति ॥ १४ ॥ अतिवृष्टिरिति ॥ १५ ॥ कृत्तिका रोहिणीति ॥ १६ ॥ अहिच्छत्रमिति ॥१७॥ रौद्रेति ॥ १८ ॥ चरेंद्री चेति ॥ १९ ॥ पूर्वाषाढानलेति ॥ २० ॥
आश्लेषा च मघा पूर्वापादे आग्नेयगोचरे ॥ अंगवंगकलिंगाश्च पूर्वजाश्चैव कोसलाः ॥ २१ ॥ डाहली च जयंती च तथा चैव सुलंजिका ॥ उडियामं वराडं च अग्निदेशो विनश्यति ॥ २२ ॥ उत्तराहस्तचित्राश्च दक्षिणां कुक्षिमागताः ॥ दर्दुरं च महेंद्र च वनवासं ससिंहलम् ॥ २३ ॥ तापी भीमरथी लंका त्रिकूट मलयस्तथा ॥ श्रीपर्वतश्च किष्किंधा इति नश्यति दक्षिणे ॥ ॥ २४ ॥ स्वाती विशाखा मैत्रं च कूर्मे नैर्ऋतिगोचरे ॥ नाशिक्यं च सुराष्ट्रं च धृतमालवकं तथा ॥ २५ ॥ पर्यली च प्रकाशं च भृगुकच्छं च कोंकणम् ॥ खेटापूरं च मोटेरं देशा नश्यति ॥ २६॥ ज्येष्ठा मूलं तथाषाढा पुच्छे कूर्मस्य
तादृशाः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com