SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता। (९७) गुदमुगिलितं गुह्यं केतुश्चंद्रार्ककर्तरी ॥ ७ ॥ गुदऋक्षाग्रतो यानि धिष्ण्यानि ऋतुसंख्यया ॥ पुच्छं सूर्यागवज्रांगं पृष्ठे मृत्युस्तथैव च ॥ ८॥ शेषाणि सप्तभान्यत्र मध्यस्थान्यास्यपुच्छयोः ॥ कपालं मस्तकं शीर्ष रुद्रांग भोग्यमंडलम् ॥एवं षडंगनामानि विज्ञेयानि विचक्षणैः॥ ९॥ अथ षडंगराहुः तद्वत्पडंगभेदेनेति ॥ १ ॥ अंगविभागमाह । मुखैकमिति । अत्र जीवपक्षस्यैव विभागः कृतः जीवपक्षे आदिसप्तनक्षत्रं हृदयसंज्ञम् ७ तदने षट्नक्षत्राणि ६ उदरसंज्ञानि ॥२॥ ३ ॥ ४ ॥ ५॥ ६ ॥ ७॥ ८ ॥९॥ स्थिररूपस्थितो भानुश्चररूपस्तु चंद्रमाः॥ क्रमेणैकैकशोगानां योगषटुं वदाम्यहम् ॥१०॥ राहुवके स्थिते सूर्ये चंद्रे हृदयसंस्थिते ।। यायिनो विजयस्तत्र स्थायिनो भंग आहवे ॥११॥ मुखांगसंस्थिते सूर्य चंद्रे चोदरगे रणे ॥ अग्रयायी जयेयुद्धे हेलया नात्र संशयः ॥ १२॥ भास्करे गिलितांगस्थे चंद्रे केत्वंगसंस्थिते॥स्थायी भंगं समायाति यायी जयति सक्षतः ॥१३॥ राहुऋक्षस्थितो भानुश्चंद्रे पुच्छांगसंस्थिते ॥ स्थायिनो विजयं युद्धे यायिनो मृत्युमादिशेत् ॥ १४ ॥ राहुजिह्वां गते सूर्ये चंद्रे रुद्रांगसंस्थिते ॥ बलावों भवेत्तत्र सैन्ययोरुभयोरपि ॥ ॥ १५॥राहुऋक्षस्थितो भानुश्चंद्रस्तत्रैव संस्थितः ॥न कश्चिजयमाप्नोति सैन्ययोरुभयोः क्षयः ॥ १६ ॥ इति मुखादियोगषङ्कम् ॥ स्थिररूपस्थितो भानुरिति ॥ १०॥ अधुना योगषट्कमाह । राहुक्के स्थितेति । सुगमम् ॥ ११॥ मुखांगसंस्थितेति । अत्र योगद्वये यायिमो जयः प्रोक्तः। जीवपक्षे चंद्रस्य स्थितिवशात् । किंच राहुक्क्रनक्षत्रमपि चंद्रांगम् । अग्रगामी यायिसंज्ञः ॥१२॥ भास्करे गिलितेति ॥ गिलिते राहुयुक्तेके केत्वंगं पंचदंश नक्षत्रम् ॥ १३ ॥ राहुधिष्ण्यस्थितेति । अत्र षडंगचक्रे पुच्छसंज्ञा षोडशादिषटके ॥ १४ ॥ राहुजिह्वां गतेति । राहुधिष्ण्यात् द्वाविंशतिमादिसप्तनक्षत्रं रुद्रांगम् उभयो राज्ञोः कटके शस्त्रपा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy