________________
(९६)
नरपतिजयचर्याटस्थो यदा शशी ॥ यायिना जीयते शत्रुरनायासेन नान्यथा ॥ २९ ॥ मस्तकस्थे दिवानाथे रात्रिनाथे गुदस्थिते ॥ यायी च विजयी युद्धे स्थायिनश्च पराजयः ॥ ३० ॥ राहुशीर्षस्थितो भानुभीनुक्षेत्रे निशाकरः ॥ अन्योन्यविग्रहो घोरा जायते नरपालयोः ॥ ३१ ॥ यदा रुद्रांगसंयुक्तौ दिवानाथनिशाकरौ ॥ बलद्वयं तदा याति शीघ्रतो यममंदिरम् ॥ ३२ ॥ इति पंचांगराहुकालानलम् ॥
रुद्रांगस्थ इति । राहुनक्षत्रोपलक्षितद्वाविंशतिनक्षत्रात सप्तििण रुद्रांगानि।जिह्वांगं राहुनक्षत्रम् । शेषं सुगमम् । भंग इति संग्रामात्सलायते ॥२८॥ कपालसंस्थितेति । रुद्रांगस्यैव कपालत्वम् । संपुटसंज्ञा जीवपक्षे ॥२९॥ मस्तकस्थेति । मस्तकत्वं रुद्रांगस्यैव गुदं पंचदशःम् ॥ ३० ॥ राहुशीर्ष इति । भानुक्षेत्रं तु राहुनक्षत्राषोडशीदिषट्नक्षत्रम् ॥ ३१ ॥ यदा रुद्रांगेति ॥ ३२ ॥ इति पंचांगराहुकालानलम् । अथ षडंगराहुः ॥ तद्वत्पडंगभेदेन ॥ षडंगराहुचक्रम् ॥
रो मृ आ पु पु श्ले म राहुचक्रं वदाम्यहम्॥ मुखं हृदुदरं गुह्यं पुच्छं मस्तकमेव च ॥१॥
_ । । । । उ मुखैकं हृदये सप्त षड् ऋक्षाणि तथोदरे ॥ ऋकं गुह्यगं तस्य षट् पुच्छे सप्त मस्तके ॥२॥ मुखाद्यं- पू-
वि
। गस्य नामानि फलं चापि वदाम्य
। । । । । अ हम् ॥ यथोत्तरक्रमेणैव चंद्रार्कभ्रमणेन च ॥३॥ यत्र धिष्ण्ये स्थितो राहुस्तस्य धिष्ण्यं प्रकीर्तितम् ॥ गलितं कर्तरी जिह्वा चंद्रांग वदनं तथा ॥ ४ ॥ राहुऋक्षाग्रतः सप्त भानि युक्तानि यानि च ॥ तानि संपुटसंज्ञानि कामांगहृदयं मतम् ॥५॥ हृदयाग्रे स्थिता याश्च तारका रससंख्यया ॥ कामांग जठरं जीवं संपुटोदरसंज्ञकाः ॥६॥ उदराच्चकैनक्षत्रं मुखात्पंचदशं स्फुटम्॥
Try
यनामानिमा
म
ध
अ
अ
उ
गू भू ज्ये
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com