________________
(१२८)
नरपतिजयचर्यातिर्यग्दृशावित्यर्थः । अपरं सुगमम् ॥ ४ ॥ अथ ग्रहोच्चमाह । मेषेति ॥ ५॥ परमोचांशमाह । परमेति ॥ ६॥ परमोचेति । मेषादयः सामान्यमुच्चमुक्तम् । स्वस्वोच्चराशावपि दिशो रामादयोंशाः परमोच्चांशाः तत्रस्थो ग्रहोतिश्रेष्ठं फलं प्रयच्छति । तथा च जातककारः। तत्रोच्चग्रहदशा राज्यदायिनी स एव यदि स्वपरमोच्चांशस्थितो भवति । तुरगगजरथच्छत्रचामरादिभिरुपपन्नं राज्यं ददाति। सामान्योच्चस्थो राज्यमात्रम् । तथा च परमोच्चसामान्योच्चयोः फलमिदं गर्गसंहितायाम् ।“स्वोच्चगौ रविशीतांशू जनयतां नराधिपम् । उच्चस्थौ धनिनं ख्यातं स्वत्रिकोणगतावपि"।। ७॥ उच्चान्नीचेति । यथा वृषे चन्द्र उच्चस्थः वृश्चिके नीचस्थः वृषवृश्चिकाभ्यां चतुर्थराशी सिंहकुंभौ तौ राशी समस्थानं चन्द्रस्य एवमुच्चनीचसमस्थानगं चन्द्रं तत्काल ज्ञात्वा फलं वदेत् ॥ ८॥
॥ अथ दृष्टितंबर्वावर्तचक्रम् ॥
मिथुनबुधः
कर्कचंद्रः
वृषशुकः
प
मेषभौमः
|ts jbr / Is | | |
D
. सिंह सूर्यः
मीनगुरुः
JE
SSISlavl-4/0
कन्याबुधः
A
मना
शनिः कुंशनिः
N/8/4/aar
Aalaji ar
तुलावकः
घ
R
रीत
रक्त
अट।
छ । मं बु गु शु श | राग्रह
कृष्ण |
कृष्ण वर्ण ऊध्वं
तिर्यक् समतिय. अधः अधः! | १०३ |२८| १५ | ५ | २७/२० पर-मांच
|सम |
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com