SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ (१२८) नरपतिजयचर्यातिर्यग्दृशावित्यर्थः । अपरं सुगमम् ॥ ४ ॥ अथ ग्रहोच्चमाह । मेषेति ॥ ५॥ परमोचांशमाह । परमेति ॥ ६॥ परमोचेति । मेषादयः सामान्यमुच्चमुक्तम् । स्वस्वोच्चराशावपि दिशो रामादयोंशाः परमोच्चांशाः तत्रस्थो ग्रहोतिश्रेष्ठं फलं प्रयच्छति । तथा च जातककारः। तत्रोच्चग्रहदशा राज्यदायिनी स एव यदि स्वपरमोच्चांशस्थितो भवति । तुरगगजरथच्छत्रचामरादिभिरुपपन्नं राज्यं ददाति। सामान्योच्चस्थो राज्यमात्रम् । तथा च परमोच्चसामान्योच्चयोः फलमिदं गर्गसंहितायाम् ।“स्वोच्चगौ रविशीतांशू जनयतां नराधिपम् । उच्चस्थौ धनिनं ख्यातं स्वत्रिकोणगतावपि"।। ७॥ उच्चान्नीचेति । यथा वृषे चन्द्र उच्चस्थः वृश्चिके नीचस्थः वृषवृश्चिकाभ्यां चतुर्थराशी सिंहकुंभौ तौ राशी समस्थानं चन्द्रस्य एवमुच्चनीचसमस्थानगं चन्द्रं तत्काल ज्ञात्वा फलं वदेत् ॥ ८॥ ॥ अथ दृष्टितंबर्वावर्तचक्रम् ॥ मिथुनबुधः कर्कचंद्रः वृषशुकः प मेषभौमः |ts jbr / Is | | | D . सिंह सूर्यः मीनगुरुः JE SSISlavl-4/0 कन्याबुधः A मना शनिः कुंशनिः N/8/4/aar Aalaji ar तुलावकः घ R रीत रक्त अट। छ । मं बु गु शु श | राग्रह कृष्ण | कृष्ण वर्ण ऊध्वं तिर्यक् समतिय. अधः अधः! | १०३ |२८| १५ | ५ | २७/२० पर-मांच |सम | Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy