SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता । (२७) वशम् ॥ विवादं विग्रहं घातं कुर्याद्द्महस्वरोदये ॥ २४ ॥ खानपानादिकं सर्व वस्त्रालंकारभूषणम् || विद्यारंभं विवाहं च कुर्या - जीवस्वरोदये ॥ २५ ॥ प्रासादारामहम्र्म्याणि देवतास्थापन तथा ॥ राज्याभिषेचनं दीक्षा कर्तव्यं राशिके स्वरे ॥ २६ ॥ शांतिकं पौष्टिकं यात्रां प्रवेशं बीजवापनम् ॥ स्त्रीविवाहस्तथा सेवा कर्तव्या भस्वरोदये ॥ २७ ॥ वर्णस्वरेति ॥ २३ ॥ मारणं मोहनमिति ॥ २४ ॥ खानपानादिकं सर्वमिति ॥ ॥ २५ ॥ प्रासादारामेति ॥ २६ ॥ शांतिकं पौष्टिकमिति ॥ २७ ॥ शत्रूणां देशभंगं च कोटयुद्धं च वेष्टनम् ॥ सेनाध्यक्षस्तथा मंत्री कर्तव्यं पिंडिकोदये ॥ २८ ॥ योगेन साधयेद्योगं देहस्थं ज्ञानसंभवम् ॥ आर्णवं शांभवं चैव शाक्तेयं च तृतीयकम् ॥ २९ ॥ इति स्वरोदये षोडशस्वरविवरणम् ॥ अ इ उ ए औ क ख ग घ शत्रूणां देशभंगमिति ॥ २८ ॥ योगेनेति ॥ २९ ॥ इति षोडशस्वरविवरणम् ॥ तिथिवारं च नक्षत्रं पृथक्पृथक् प्रभा - ॥तिथिवारनक्षत्रस्वरच० ॥ षितम् ॥ यत्तदेकत्र संमील्य कुर्याद्वर्णस्वरादधः ॥१॥ यस्य नामादिमं वर्ण तिथिवारर्क्षजं मृतम्॥ तद्दिनं वर्जयेत्तस्य हानिमृत्युकरं यतः॥२॥ अनेन स्वरयोगेन शत्रूणां मारणादिकम्॥मंत्रयंत्रक्रिया होमं साधयेत्तद्दिने बुधः ॥ ३ ॥ इति तिथिवारनक्षत्रस्वरचक्रम् ॥ १ ६ ११ १२ तिथिवारं च नक्षत्रमिति । तिथिस्वरोदयः वारस्वरोदयः । ग्रहस्वरोदयः । नक्षत्रस्वरोदयः । एषां उदयाः पृथक्पृथक् उक्तायत्र वर्णस्वरवशात् तिथिवारनक्षत्राणांत्रयाणांयुवा लभ्यते यात्रासु युद्धे वादे च विशेषः मं.र.२ बु.चं. बृ ॥ १ ॥ अथैषां यंत्रमिलने मृतलक्षणं भवेत्तद्दिनवर्ज्य रे ७ पु उ५ अ ५ मित्याह यस्य नादिमं वर्णमिति ॥ २॥ अनेनेति यद्दिने वा. कु.. यु. श्र Shree Sudharmaswami Gyanbhandar-Umara, Surat छ ड ध भ व ज ढ न क৮ य म श २ ३ ७ ८ प ट थ oc 2 | 20 节 व ९ च १३ १४ to to द स ह ल tow the 5 2 2 ल ५ १० १५ शु श मृ www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy