________________
०
।
०
।
| मास अन्द
(२८)
नरपतिजयचर्यातिथिवारनिं मृतीमति लभ्यते शत्रो मवशेन तद्दिने मंत्राभिचारेण शत्रु साधयेदित्यर्थः ॥३॥ इति तिथिवारनक्षत्रस्वरबलम् ॥ बालस्वरादिकावस्था ॥ स्वरावस्थाभागचकम् ॥ भानुसंख्या भवति घ. | दि. | प. | मा. ऋ. | अ. | वर्ष दा.व. ताः॥ उदयं चक्रमे- दि. . | १ णैव स्वरभुक्तिप्रमाणतः ॥१॥ घटि-4.
० | पक्ष काख्ये दिने वर्षे पक्षे २७ मासे ऋत्वयने तथा ॥ द्वादशवर्षे अवस्था ज्ञायते स्वरे ॥२॥ भपलानि घटी पंच सांद्रयहोर्द्धदिनद्वयम् ॥ युषटकं पक्षमासाब्दमवस्थाप्रामतिः क्रमात् ॥३॥ भुक्तस्वरप्रमाणं तु स्वखभोगेन तद्भजेत्।गतावस्थागतांकेन शेषं तत्कालजा मता ॥४॥ मूला च१बाला२ शिशु ३ हासिका च ४ कुमारिका ५ यौवन ६ राज्यदा च ७॥
अथबालकुमारादीनां संख्याप्रमाणमाह ।बालस्वरादिकावस्थेति॥१॥द्वादशावस्थाः कुत्र भवत्याकांक्षयाह । घटिकाख्येति॥२॥घटिकादिकालऽवस्थानां स्थितिप्रमाणमाह । भपलेति ॥३॥ भुक्तस्वरेति । अथ बालादीनां प्रत्येकं द्वादशावस्थोदाहरणम् । चैत्रशुक्लप्रतिपदा भुक्तघटिका ३३ दिनावस्थाहारप्रमाणं पंचघट्यः पंचहारेण प्राप्ताः षडवस्था भुक्ताः६शेष घटी सप्तमावस्था:विद्यते। यस्य प्रतिपदालसंज्ञा कुमाराख्या युवाख्यावृद्धा मृताच तत्रवाला सप्तमी राज्यदा कुमाराख्या शांतिकरी सकामतुष्टियुवाख्या वृद्धाख्यारात्रिनिद्रा मृताह्नि दाहा । एता बालाद्यावस्था पंचघटीप्रमाणेन त्रयस्त्रिंशद्धटिकासु निर्णीता।तत्रदेवदत्तस्य दिनचर्याया वर्णस्वरःउकारवशेन देवदत्तस्य प्रतिपत् कुमाराख्या तद्वलासु देवदत्तस्य शांतिकरी अवस्था भविष्यति । अनेनोदाहरणेन सर्वेषामवस्थाफलं निर्णेतव्यम्।एतानि पंचावस्थाफलानि द्वादशद्वादशसंख्यानि स्वस्वभुक्तिप्रमाणेनघटिकाख्ये दिने पक्षे मासेऋत्वयने तथेत्यादिसमयेषु वक्तव्येत्यर्थः॥४॥ अथाऽवस्थागणनमाह मूला च बाला चेति ॥५॥ क्लेशा च ८ निंद्या ९ ज्वरिता १० प्रवासा ११ मृता च १२ बाला स्वरजा अवस्थाः॥५॥स्वस्था१शुभा २ मोघ ३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com