SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ मी जयलक्ष्मीटीकासमेता। (१३१) राशिचक्र प्रव राशितुबरुचक्रम् ।। क्ष्यामि नृपाणां हितकाम्यया ॥ रवि वस्तथा सौम्यस्तैश्चंद्रे च समागते॥ जलपातो भवेत्सत्यमित्युक्तं विष्णुयामले ॥१॥ रवि वस्तथा शुक्रस्तैश्चंद्रे च समागते॥वायुपातो भवेत्सत्यमित्युक्तं विष्णुयामले ॥२ ॥ रवि वस्तथा सौरिस्तैश्चंद्रे च समागते ।। अग्निपातो भवेत्सत्यामित्युक्तं शक्तियामले ॥३॥ रविभौमस्तथा राहुस्तैश्चंद्रे च समागते॥लोहपातो भवेडोर इत्युक्तं रुद्रयामले ॥४॥ रवी राहुस्तथा केतुस्तैश्चंद्रे च समागते ॥ पाषाणपातो भवने इत्युक्तं भानुयामले ॥ ५॥ इति राशितुंबुरुचक्रम् ॥ राशिचक्रमिति ॥ १॥ २ ॥ ३ ॥ ४॥५॥ इति तृतीयतुंबुरुचक्रम् । प्रथमे नवमे वेधो द्वितीये सप्तमे तथा ॥ तृतीये पंचमे वेधो राशौ षष्ठचतुर्थके ॥ १॥ पंचमे पंचमे राशौ द्रेष्काणे च नवांशके ॥ पंक्तियुक्त्या लिखेद्वर्णान्संख्ययाऽष्टोत्तरं शतम् ॥ ॥२॥ सर्पाकारो भवेद्वेधस्तेन नामानि साधयेत् ॥३॥ इति नामसाधनम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy