________________
जयलक्ष्मीटीकासमेता।
(१४३) स्थानच्युता सर्पनिबद्धपाला कांता विवस्त्रा प्रथमो दृकाणः॥ कीटस्य मध्ये युवती सुरूपा भर्तृक्षता सर्पशरीरयष्टिः ॥ सा वांछति स्थानसुखं तृतीय एता काणश्चिपिटास्ययुक्तः ॥३१॥ धनुषः पुरुषो धन्वी प्रथमः स्याद्वितीयकः ॥ गौरवर्णस्तृतीयस्तु दंडी कूर्ची बृहत्पुमान् ॥ ३२ ॥ मृगादिमो रोमशगात्रयष्टिः स्थूलद्विजो रौद्रमुखो धनुष्मान् ॥ द्वितीयकः श्यामललोहवर्णाऽलंकारयुक्ता युवतिइकाणः ॥ तृतीयकस्तस्य पुमान् सतूणो धन्वी तथा दीर्घमुखः प्रदिष्टः ॥ ३३॥ कुंभाद्यः पुरुषा गृध्रतुल्यवक्रः सकंबलः ॥ मध्यो रक्ताम्बरा जाया श्यामांत्यो रोमकर्णधृक् ॥ ३४॥ मीनाद्यः पुरुषो नौस्थो गौरांगी स्त्री वरस्थिता ॥ झषस्तृतीयः पुरुषो नग्नः सोवृतांगकः ॥ ३५ ॥ इत्यादि स्वयमप्यूह्यं द्रव्यनाम नवांशकात् ॥ ग्रहदृष्टिवशाद्वर्णाः संख्या भुक्तिप्रमाणतः ॥ ३६॥ जीवज्ञशशिभिर्जीवं धातुपाताकिंभूसुतैः ॥ मूलमादित्यशुक्राभ्यां मिमिश्रं विनिर्दिशेत् ॥३७॥ इति चंद्र ग्रहैदृष्ट कार्यो द्रव्यस्य निर्णयः॥ बलाधिकेन निर्देशः कर्तव्यो मिश्रिते ग्रहे ॥ ३८ ॥ सजीवं जीवचंद्राभ्यां निर्जीव बुधवीक्षणात् ॥ धाम्याधाम्यं क्रमाद्विद्याद्धातुं पातार्किभूसुतैः ॥ ३९॥ मूलमादित्यशुक्राभ्यां शुष्काशुष्कक्रमेण च ॥ मिश्रं मित्रैर्वदेद्रव्यं तत्कालेंदुनिरीक्षणात् ॥ ४०॥
स्थानच्युतेति ॥३१॥ धनुष इति ॥ ३२ ॥ मृगादिम इति ॥ ३३ ॥ कुंभाद्य इति ॥ ३४ ॥ मीनाद्य इति । इत्यादिद्रेष्काणरूपैर्यथायोग्यसंभवैः तस्कराणां रूपं ज्ञेयं तेन किम्, मीनाद्ये द्रेष्काणरूपे पुरुषो नौस्थ इति घटते स्त्री गौरांगी नौस्था इत्यपि घटते । इति यथा संभवति । असंभवस्तु कुंभाद्यः पुरुषो गृध्रवत्र इति न घटते॥३५॥ इत्यादीति । नवांशवणैर्नाम साधयेत् वर्णसंख्या पुनर्ग्रहदृष्टिवशात् । यया दृष्टया यो ग्रहः पश्यति चंद्रं तद्दृष्टिवशाद्वर्णवृद्धिः । एकपादेन एक एव द्विपादेन द्वावेवमादि । अक्षरात्कालनिर्देशः । अवर्गादीनां यः कालः स तद्वर्णवशात्कालः कपक्षेण च मासेनेत्यादि । नामरज्जुप्रबंधतः। रज्जुवेधेन न्यायाक्षराणि लभ्यंते तैर्नाम साधयेत् नामसाधनं प्रागेवोक्तम् ॥ ३६ ॥ अधुना हृतनष्टींचंतितद्रव्याण्याह । जीवज्ञोति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com