________________
(१४४)
नरपतिजयचर्यातत्कालचंद्रो यस्मिन् राशौ तत्र द्वादशारचक्रे ग्रहदर्शनं न त्वन्यत्र । हृतनष्टाद्युदिते प्रश्ने तत्कालचंद्र राशिनवांशगतां ग्रहदृष्टिं च विचारयेत् । यो बलाधिकः पश्यति तहतद्रव्यं विनिर्दिशेत्।जीवज्ञशशिभिरेकतमैः सर्वस्मादलिभिदृष्टे चंद्रे जीवं विनिर्दिशेत्। सर्वस्माद्वा बलिनि चंद्रे विशेषेण जीवं द्वाभ्यांचैव विशेषेण वदेत् हृते नष्टे मुष्टौचिंतायां सति । एवमपरग्रहैबलवद्भिदृष्टे॥३७॥३८॥अतो धातुजीवमूलानां त्रयाणां विस्तारमाह । सजीवमिति । प्रथमं समुदायेनोक्तं जीवशशिभिर्जीवमित्यादिसजीवमित्येव विशेष फलयात जीवचंद्राभ्यामेव दृष्टे चंद्रे जीव प्राणसाहितं जीवं वदेत् । चिंतायां पुष्ये वा नष्ट वा नष्टशब्देन मूलकमुच्यते । केवलेनैव च बुधेन दृष्टे चंद्रे निर्जीवं जीवं विनिर्दिशेत् । एवं धाम्याधाम्यं धातुपाताकिभूसुतैः । आर्किभूसुतैर्धाम्यम् । राहुणा दृष्टे अधाम्यं धाम्यम् । सुवर्णादिसुवर्णरौप्यताम्र वंगं रांगमित्यर्थः । नागः सीसमिति भाषा अत्र नामबंधेन विशेषः कार्यः ॥ ३९ ॥ ४० ॥ द्विपदः स्त्री तुलायुग्मे ६।७।३ चापे ९ कुंभे ११ पदोनितः॥ बर्बाघी मीन १२ कर्का ४ लौ ८ शेषेष्विदौ चतुष्पदः ॥ ४१ ॥ चतुर्धा द्विपदा ज्ञेया देवनृयक्षराक्षसाः॥ एवं मेषाधिके चंद्रे ज्ञातव्यं च भ्रमत्रये ॥४२॥ मेषसिंहहये देवा वृषस्त्रीमकरे नराः ॥ नृयुक्तुलाघटे यक्षाः कर्कालिझषभे सुराः ॥ ४४ ॥ अपदानेकपादाश्च द्विधा स्थलजलोद्भवाः ॥ ते चराशिस्वभावेन ज्ञातव्या येत्रगाः पशोः ॥ ४४ ॥ हेमं तारं च तानं च वंगं नागारलोहकमारंगं कांस्यं च विज्ञेयं नवांशकक्रमेण च ॥गुल्मवल्ली तथा कंद मेषाद्येकैकसंस्थिते ॥४५॥
अधुना जीवयोनि प्रस्तारयति । द्विपद इति । यदि तत्कालचंद्रः कन्यानवांशे तुलानवांशे मिथुननवांशे राशौ वा तदा द्विपदयोनिश्चितायां मूके च मुष्टौ असंभावना। धनुषि कुंभे चरणरहिता जीवयोनिर्वाच्या । कर्कटवृश्चिकमीनेषु तत्कालचंद्रे बहुपाज्जीवयोनिर्वाच्या । गंडगुआरिप्रभृतयः गोकीटऊर्णनाभादयः उर्णनाभो मकरीति । शेषेषु सिंहमेषवृषमकरेषु चंद्रे चतुष्पदयोनिः ॥ ४१ ॥ पुनर्विशेषः । चतुर्धा इति । एवं मेषादिचंद्र इत्यस्य श्लोकस्य व्याख्या न कृता असमंजसत्वात् । द्विपदस्त्रीतुलायुग्ममस्य श्लोकस्यार्थेन महद्विसंवादःआलस्याद्वा । ग्रंथार्थो वा न ज्ञायते ततो व्याख्या न कृता एकस्यार्थो व्याख्यायते सोथॉपि तेन व्याख्यातो भवति ॥ ४२॥४३ ॥ विशेषांतरमाह । अपदेति । तथापि व्याख्यायते । अत्र च क्रमेण नवाक्षरेषु चंद्रस्थित्या प्रश्नः तत्र कन्यातुलामिथुना द्विपदाःमनुष्या नान्ये न देवाःन पक्षिणः न वाराक्षसाः। एकराशिषु द्विपदप्रश्नः द्विपदेभ्यश्चायं विशेषो देवादयः अस्मिन् राशौ रोगप्रश्ने चंद्रे स्थिते नकपवेधेन देवादयः एषु राशित्रयेषु सर्वेषां राशीनां नवांशका ज्ञेयाः ॥४४ ॥ ४५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com