________________
(१९०)
नरपतिजयचर्याअपि । वक्रिता नैव शक्ताः स्युविधातु कोटभेदनम् ॥ ९८ ॥ इति नरपतिजयचर्यास्वरोदयटीकायां जयलक्ष्म्यां कोटचक्राणि सम्पूर्णानि । श्रुतं देव मया सर्व युद्धशास्त्रमनेकधा ॥ सूचनं चातुरंगस्य सविशेष वद प्रभो ॥१॥श्रीभैरव उवाच ॥ शृणु देवि प्रवक्ष्यामि ब्रह्मयामलनिर्मितम् ॥ सारात्सारतरं सारं रहस्यमिदमद्धतम् ॥ ॥२॥ यस्य विज्ञानमात्रेण दैवज्ञो लभते यशः ॥ जयं ददाति भूपानां यस्यासौ मंडले स्थितः ॥३॥ पूजितव्यः सभूपालैनमानापूर्वकम् ॥ ममापि सदृशो देवि ज्ञातव्योसौ न चान्यथा ॥४॥ तेनाचार्येण देवाश स्वसैन्यार्थेष्टशांतिकम् ॥ पौष्टिक च प्रकर्तव्यं रक्षामृत्युंजयादिकम् ॥५॥शलाकासप्तकं चक्रमीशादौ कृत्तिकादिकम् ॥ साभिजित्सव्यमालिख्यमष्टाविंशतितारकम् ॥ ॥६॥ कृत्तिकापित्र्यमैत्राख्यवसुभं च द्विदैवतम् ॥ अहियाम्यश्रवोमैत्रं कोणभानि क्रमादिह ॥ ७॥ मध्ये रौद्रं करश्चापि अहिर्बुध्न्यं ततो भयम्॥परस्परं वेधगतं स्तंभक्षं सैन्ययोर्द्वयोः॥८॥
अथ चातुरंगकवियुद्धसेनाचक्राणामातिप्रयोजनात् रणहस्तिविरचितराजविजयादानीय लिख्यन्ते तत्रादौ चातुरंगसूचना पार्वतीभैरवसंवादे श्रुतमिति ॥ १॥२॥३॥४॥ ॥५॥६॥ तत्र वेधमाह कृत्तिकति ॥ ७ ॥८॥ चातुरंगमिदं सैन्यं गजवाजिपदातयः ॥ रथश्च चातुरंगानां राज्यमूलं चतुष्टयम् ॥ ९ ॥ अश्वादिसप्तनागानां वाजिनां पुष्यसप्तकम् ॥ स्वात्यादिसप्तपत्तीनां रथानामभिजिदादिकम् ॥ १० ॥ वह्निभाच्छ्रवणे याम्ये वेधमाहुर्द्विदैवते ॥ पित्र्यात्साच्युते याम्ये मैत्राद्वीशाहियाम्यभे ॥ ११ ॥ वासवादच्युते सापें द्विदैवे वेधमादिशेत् ॥ एवं वेधेषु सर्वेषु सुधीधं विचारयेत् ॥ यस्मिन्धिष्ण्ये ग्रहो योस्ति ततश्चिंत्योस्त्ववग्रहः ॥ १२ ॥ रखेर्वह्निक्षयः कालो धिष्ण्ये स्यादष्टमेष्टमे ॥ शिवामृत्युकलिः सोमात्सर्पोऽसृक्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com