________________
(४२)
नरपतिजयचर्यातुषारकिरणो युक्तः करेण च शुभेन वा॥संग्रामसूचको न स्यादपरः कूरयुग्भवेत्॥२॥ रोहिणेयोशनोभ्यां च नीहाराभ्यांशुरुद्गतः ॥ एकरेखागतो युक्तो जलपातस्तथा भवेत् ॥ २३ ॥ कृशानुकेतुभामाभ्यां गुरुणा भृगुणा जलम् ॥ लोहपातं विनार्किभ्यां युक्तः कुयांनिशाकरः ॥ २४ ॥ साराभ्यां भयं कुर्यात्तमोर्किभ्यां युतो मृतिम् ॥ ज्ञगुरुभ्यां युतः संधि समं शुक्रेण शीतगुम् ॥२५॥ धी ५ विक्रम ३ व्यय १२ जून ७ धर्म ९ शत्रु ६ तनूषु १ यः ॥ शशांकादपसव्येन स्थितः सोपि युतः स्मृतः ॥ २६ ॥ ग्रहाणां क्रूरसौम्यानामिदं ज्ञात्वा बलाबलम् ॥ युद्धं पातं च घातं च ब्रूयात्तद्नुसारतः ॥ २७ ॥ एकरेखागतैः क्रूरै राहुयुक्तो निशाकरः ॥ रक्तपातो भवेत्तत्र यावत्तैः संयुतः शशी ॥ २८ ॥ गुरुणा भृगुणा ज्ञेन यदा चंद्रः समन्वितः ॥ एकरेखागतो वापि जलपातस्तदा भवेत् ॥२९॥ आदित्येन यदा युक्तो महीपुत्रेण वा शशी ॥ एकरेखागतो वापि युद्धं द्वाभ्यां महाहवः ॥ ३० ॥ एकत्र बुधशुक्रौ च यदि तत्र गतः शशी ॥ यदि तत्र गतो भानुः समुद्रमाप शोषयेत् ॥ ३१ ॥ एकरेखां यदारूढौ चंद्रमोधरणीसुतौ ॥ यदि तत्र गतो जीवस्तत्र वृष्टिन संशयः ॥ ३२॥ " अथ चंद्रस्य वक्रत्वमाह ॥ "वह्विभादिंदुपर्यंत यावंति स्युरुडत्यथा।तेन द्विगुणितांकोनापसव्यं गणयद्विधुम् ॥२८॥ लोहपातं वदेद्राज्ञे संग्रामक्षेत्रसंस्थयोः ॥ वर्षासु जलपातं च वायुपातं शुचौ वदेत् ॥ अनले घनपर्जन्ये वज्रपातं वदेत्सुधीः॥ अर्कोदये यस्मित्राशौ ये ग्रहास्तेष्वेव पंचघटीपर्यंत तिष्ठति । तदुपरि द्वितीयराशौ स्थाप्याः पुनर्दशदंडोपरि तृतीयराशौ स्थाप्याः एवं संस्थाप्य चिंतयेत् ॥ इति पंचपातचक्रं त्रिकोणम् ॥ " " त्रिनाडिके कृत्तिकाये फणिचक्रेपि पूर्ववत् ॥ दिननक्षत्रसंयोगाल्लोहपातं तदा वदेत् ॥७॥६॥ इति त्रिनाडीचक्रम् ॥ वेधश्चके द्वादशारे त्रिकोणोभयसप्तमे ॥ यो यत्रांकोदये खेटस्तं तत्रैव विनिर्दिशेत् ॥ ३ ॥ पंचपंचघटीमानाल्लग्नालग्नं बजेद्ग्रहाः ॥ राहुकेतू सृष्टिमार्गे संहारेकोंदयो ग्रहाः ॥ भ्रमंति राहुवदका अन्ये संहारगामिनः ॥ क्रूरग्रहयुते विहे लग्ने लोहं विनिर्दिशेत् ॥ स्वल्पाधिकबहूत्पातमर्कादिग्रहयोगतः॥शत्रुसंयोगतो घोरं मित्रसौम्यैर्न जायते॥ इति द्वादशारलौहम् ॥ अथ लौहपाते स्थानसंघट्टमाह॥ “अश्वादिसप्तकरण्ये पुष्यषटूक पुरांतिके ॥ चित्रादिसप्तके तोये क्षेत्रे वैश्वाच्चतुष्टये ॥ लौहं वर्षात मार्गेषु पूर्वभाद्रपदात्रये" ग्रामजलसमीपप्रयाणे लौहपातमाह ॥ "तिथिः पंच ५ गुणा कार्या दिनभेन समन्विता ॥ त्रिभि ३ भक्ता शेषमेकं जले लोहं विनिर्दिशेत् ॥ द्वयं ग्रामे तथाकाशे शेषे शून्यं यदा भरेत् ॥" संग्रामदेव्या दृष्टिमाह॥ "तिथेः प्राक् घटिकाः पंच दशो१५ द्ध वीक्षत शिवा।।दश १० वामे दश १० दक्षे दशा१० नेधस्थितिभ्रमः।यत्रास्ति भैरवी दृष्टिस्तत्र लोहं प्रवर्षात ॥" अथ कविचक्रमाह ॥ " उत्प्रयाणे प्रयाणे वा निशीथे मृगयां गते ॥ शोकार्ते व्यसनं प्राप्ते स्त्रीमद्यासक्तचेतसि ॥ विवाहमित्रसंयोगे शत्रूणां च समागमे । तीर्थे देवालये व्यग्रे सैन्यघाते निनायके ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com