SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ (१७८) ___ नरपतिजयचर्याप्राकारे तारकाष्टकम् ॥ २१ ॥ मृगं रौद्रोत्तराहस्तं मूलमाषाढपूर्वकम् ॥ पूर्वोत्तरा तथा भाद्रा मध्ये ऋक्षाष्टकं त्विदम् ॥२२॥ पूर्वे रौद्रं यमे हस्तं पूर्वाषाढा च वारुणे॥उत्तरे उत्तरा भाद्रा एतत्स्तभचतुष्टयम् ॥२३॥ कृत्तिकाद्यं मघायं च मैत्राचं वासवादिकम् ॥ त्रीणि त्रीणि प्रवेशे च द्वादशान्यानि निर्गमे ॥२४॥ कृत्तिकादिरयं न्यासः सुबोधार्थ प्रदर्शितः ॥ दुर्गभाद्गणना चात्र ग्रहैर्वाच्यं ततः फलम् ॥ २५ ॥ दुर्गनामस्थितं वर्ण यद्वर्गोदीरितं स्फुटम् ॥ तदीशादि लिखेच्चक्रं क्रमात्स्वरविचक्षणः ॥ २६ ॥ तत्र त्रिनाड्यां लिखितनक्षत्रं सुबोधार्थं वदति । बहिद्वादश भान्यत्रेति । बाह्यरेखायां द्वादश नक्षत्राणि मध्यरेखायां दुर्गमध्ये अष्टौ नक्षत्राणि मध्यरेखायां दुर्गमध्ये अष्टौ भानि तन्मध्ये मध्यरेखायां चाष्टनक्षत्र मध्ये चत्वारि स्तंभसंज्ञकानि ॥१९॥ चतुर्दिक्षु चत्वारि धिष्ण्यानि न्यस्तानां नक्षत्राणां पृथङ् नाडीषु नामान्याह । कृत्तिका पुष्येति ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ चतुरस्रं चतुर्दीर्घ त्रिकोणंवृत्तदी-॥दीचतुरस्रकोटचक्रम् ॥ कम् ॥ अर्धचंद्र तथा ज्ञेयं गो- कु -पुस्तनं धनुराकृतिः ॥ २७ ॥ . | रो--पु तुरस्त्रे यथान्यासो भूमिभागक्र. मृ आ-उ .. मेण च ॥ प्रवेशनिर्गमस्तंभा- भ अ भ अ र उ ह चि स्वा वि स्तथावृत्तादि सप्तके ॥ २८ ॥ दुर्गभित्तिविभागेन दातव्यं ध --"अ-- --अ धिष्ण्यमंडलम् ॥ तत्रस्थैः खेचरैः सर्वैः फलं वाच्यं यथोदितम् ॥ २९ ॥ बाह्यभे मध्यभे चैव यत्रस्थाः क्रूरखेचराः ॥ तत्र स्थाने कृते यत्ने भिंदेदुर्ग ससैन्यकम् ॥३०॥ अथ दुर्गाकारमाह । चतुरस्त्रमिति॥२७॥एष्वष्टदुर्गेषु नक्षत्रन्यासमाह। चतुरस्रति। चतुरस्रदुर्गे यथोक्त एवन्यासः। वृत्तादिसप्तके कथं न्यासःकार्यःन प्रवेशः न वा निर्गमो ज्ञायते यत्रतत्र न्यासः क्रियते। तत्रायं विधिः। भूमिभागक्रमेण वृत्तादीनां दुर्गाणां नक्षत्रन्यास कार्य:यता रणादिभूमावेव तिष्ठति वृत्तादीनि यत्र यत्र दृश्यंते तत्र तत्र तस्याकृतिमुत्त रादिशि लिखेत् तद्बाह्ये चतूरेखा भूमि:कार्या यथोक्तकोटस्येवाचतुरस्रभूमिकाटेतनामन आ L-04-4 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy