SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता। (१९७) स्तस्मिन्क्षेत्रे । अथवा आयचक्रनिरूपितध्वजादिकवलं तत्र विचार्यम् । यत्राधिकवलो भवति स च वीरः कल्प्यः । यथा काकाली श्वा च भवेत्सारमेयाचरासभ इत्यादिना च क्षेत्रनामाधिकबली वीरः एवं प्रकारेण रिपुनामाधिकश्च कोटभञ्जनाधिकश्चापरसेनाभञ्जनाधिकं तं वीरं कल्पयेत् अन्यद्बलं स्वबुद्धिस्फुरणादन्यदपि बलाबलं विचारयेत् । तस्य रणदीक्षा देया जयाख्या जयवद्धिनी सा नोक्ता अनधिगतत्वात् ॥ ५३ ॥ अथ कस्मिन्क्षेत्रे तस्य वीरस्थापनं कर्त्तव्यमिति चेत्तत्राह । उच्चभूम्युत्तममिति । सुगमौ श्लोकौ ॥ ५४ ॥ ५५॥ उभयोः सेनयोर्मध्ये यत्र रेखाऽरुणप्रभा ॥ दृश्यते तत्र भंगोस्ति सत्यमेतन्न चान्यथा ॥ ५६ ॥ बलाकाहंससंकाशं यत्सैन्यमुपलक्षितम् ॥ तद्गच्छति यमस्यास्यं न भूयः संनिवर्तते ॥ ५७ ॥ काककोकिलवर्णाभं सैन्यं स्यादतिदारुणम् ॥ अदृश्यविग्रहैयोधैः परसैन्यं निकृत्यते ॥ ५८ ॥ वारा भीमोपमाः क्रुद्धा दृश्यन्ते नैव शत्रुभिः ॥ भंगं कृत्वा क्षयं यांति सिंहा इव यथा मृगान् ॥ ५९ ॥ गुर्वार्यद्विजदेवपूजनरतिधर्मानुरक्तः शुचिः स्वस्वामिन्यनुकूलवर्तिहृदयः शूरोथवंशोद्भवः ॥ शूरः साहसिकोथ शस्त्रनिपुणः स्याच्छूरमान्यश्च यः स नानारण हस्तिनां निगदितो जेता रणे विद्विषाम् ॥६॥ अथोभयोः सेनयोः येन यस्य जयभंगौ तल्लक्षणमाह । उभयोरिति । हरिश्चन्द्रपुररेखावत्किंचिदरुणप्रभा रेखा यस्य व्यूहरचितायां सेनायां दृश्यते सा भज्यते हता वा भवति । अनुक्तमाप लिख्यते । यस्य सेनासंमुखं मांसाशिनो गृध्रादयो निपतन्ति तदभिमुखे आकाशे गच्छन्ति सेनोपरि मण्डलं कुर्वन्ति तस्याः सेनाया भंगादिकं भवति ॥५६॥ अन्यत्सेनाक्षयमाह । बलाकेति । सुगमम् ॥५७॥ अथ सेनाया जयलक्षणमाह । यथा काककोकिलवर्णा दृश्यन्ते यत्र तद्वीराः ॥५८॥५९॥ अथ वीरप्रशंसामाह । गुायति ॥ ६०॥ यायिनः स्थायिनः खेटा वेधरेखागता यदि ॥ समसप्तगता वापि जायते दारुणो रणः ॥ केतुर्यायी सभृगुजः सिंहिकानन्दनः । कुजः ॥ ६१ ॥ परस्परं सप्तमगाः क्रूरसौम्या यथारयः ॥ वेधरेखागता वापि चन्द्रयोगतिलोहदाः ॥६२ ॥ यदिशोभिमुखाः सर्वे शीघ्रगा यदि खेचराः ॥ विग्रहो जायते घोरस्तदिशास्थित Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy