________________
(३)
पृष्ठांका:
२१५
२१६ २१८
नरपतिजयचर्या-विषयानुक्रमणिका। विषयाः
पृष्ठांकाः | विषयाः आयचक्रम्
देवकोटीभूमिः ३० ... ग्रामचक्रम्
शिवाभूमिः ३१ पट्टचक्रम्
शक्तिभूमिः ३२ ... विरश्चिचक्रम्
धूम्राभूमिः ३३ ... भास्वच्चक्रम्
मानाभूमिः ३४ ... श्वेनचक्रम्
वराटिकाभूमिः ३५... संवत्सरचक्रम्
२१९ विमुण्डाभूमिः ३६ ... स्थानबलचक्रम् ...
२२०
मत्सरीभूमिः ३७ ... चन्द्रभंगोन्नतिचक्रम् ... २२१ धर्माभूमिः ३८ ...
इति तृतीयोऽध्यायः। मृतांभूमिः ३९ ... ओभूमी १ ....
२२५
सृष्टिभूमिः ४० ... जालन्धरी २ ...
क्षयाक्षयाभूमिः४१-४२ पूर्णाख्या ३ ...
दुमतीभूमिः ४३ ...
प्रहराभूमिः४४ कामाख्या ४
...
गौरीकालीभूमिः ४५ कोलापुरी ५
नारहरीभूमिः ४६ ... एकवीरा ६
बलाभूमिः ४७ ... सिलिन्ध्रा७
भूचरीखेचरीभूमिः ४८-४९ महामारी८
गुह्याभूमिः ५० ... क्षेत्रपाली ९
द्वादशाभूमिः ५१ ... वंजा १०
विष्टिभूमिः ५२ ... रुद्रभू०११
केवलभूमिः ५३. ... कालोनलभूमिः १२...
त्रैलोक्यविजयाभूमि:५४ निरामयाभूमिः १३ ...
कालपाशाभूमिः ५५... जयलक्ष्मीभूमिः१४ ...
करालिकाभूमिः ५६... महालक्ष्मीभूमिः १५
वडवाभूमिः ५७ ... जयाभूमिः १६ ...
वडवाद्विभूमिः ५८ ... विजयाभूमिः १७ ...
अपराजिताभूमिः ५९ भैरवी १८ ...
रौद्रीभूमिः ६० ... बाळाभूमिः१९ ...
वामलोचनाभूमिः६१... योगीश्वरीभूमिः २०
शिशुभू०६२ ... चण्डिभूमिः २१ ...
मातंगीभू०६३ ... यामभूमिः ३६ ...
अभेद्याभूमिः ६४ ... भुम्भुकाभूमिः २३ ...
दहनीभूमिः ६५ ... कर्तरीभूमिः २४ ...
जिताभू०६६ ... शार्दूलीभूमिः २५ ...
वायुबभू०६७ ... सिंहलीभूमिः २६ ...
वर्गभू०६८ ... तन्वीभूमिः २७ ...
कपालिकाभू० ६९ ... महामायाभूमिः २८...
अनलानिलाभू० ७०... माहेश्वरीभूमिः २९...
चन्द्रसूर्यभू०७१ ...
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com