SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ (२८०) बरपतिजयचर्या। अथार्घकांडम्॥अर्घकांड प्रवक्ष्यामि अन्नैः षटै रसैः क्रमात्॥मासाक्षरं कालाक्षर प्रश्ने सर्व विमिश्रयेत्।।हरेदादशभिर्भागं जानीयाच न संशषचैत्राचं गणयेद्विद्वान् विषमं हि समं तथा॥२॥ विषमे अर्घवृद्धिः स्वान्महर्ष च समे भवेत् ॥ अकचढतपयशश्चिपिटाक्षराः शालिगोधूमयुगंधराकला संमायते । आईख घढधफरषाः अपराः ॥ मुद्दा माषातिलाश्चैव अतसी बहु जायते ॥ ईउगडदबलसा उत्तराः॥ मसूरास्तिलका ज्ञेया यवधाम्यादयः ॥ इएघढधभवाः वर्तुलाः ॥ आढकी लंकारवीलकंप्रवल्लरी ॥ ओ औ अं अः ङ अणनमा दग्धाः॥ दुर्मिक्षं जायते शीघ्रं नास्ति संदेहकारकम् ॥३॥ इत्यर्षकांडम् ॥ अथार्घकांडम् । अर्थकांडमिति ॥ १॥ २॥ ३ ॥ इत्यर्घकांडम् । अथाघ संप्रवक्ष्यामि वर्षमासादिसंभवम् ॥ येन विज्ञानमात्रण वणिजां सिद्धिरुत्तमा ॥१॥ आश्लेषा स्वातिज्येष्ठा शततारा यमाह्वयम् ॥ दश पंच मुहूतानि षट् पंच भानि कीर्तयेत् ॥२॥ प्राजापत्योत्तरास्तिस्रो विशाखा च पुनर्वसुः ॥ पंचा नि मुहूतानि त्रिंशसंख्यापराणि च ॥ ३॥ ऋक्षभुक्तिप्रमाणेन मुहूतः स्वरसंख्यया ॥ संक्रमो वर्तते यत्र ज्ञेयश्चंद्रांशकस्तथा ॥ ४ ॥ इति द्वितीयाकांडम् ॥ अथामिति ॥ १ ॥२॥३॥ रव्यादीनां गुणा अशुद्धत्वानोक्ताः॥ ४॥ इति द्वितीयार्घकांडम्। अथातः संप्रवक्ष्यामि यदुक्तं ब्रह्मयामले ॥ सप्तांगराज्यलोकानां वृड्यर्थ ग्रहशांतिकम् ॥१॥ ग्रहपीडा गृहे यस्व युद्धकाले विशेषतः॥ न युद्धं तेन कर्तव्यमित्युक्तं ब्रह्मयामले ॥२॥ पेशदुर्ग ग्रहाक्रांते समायातेऽरिसंकटे॥ अवश्यं यैन योव्वं तदधं शांति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy