________________
जयलक्ष्मीटीकासमेता। (२५३) द्वयांकिते ॥ कृत्वा विलोममार्गेण संस्थाप्यं तिथिमंडलम् ॥२॥ पूर्णिमाद्यग्निरेखातस्तिथिरखा क्रमेण च ॥ तिथिभोगभ्रमो राहुदिनराहुः स उच्यते ॥ ३॥ इति दिनराहुः ॥ ४ ॥ ऐयां कृष्णे तृतीयायां सप्तम्यां शूलिनो दिशि ॥ दशम्यां धनदाशायां वायव्यां भूतवासरे ॥ १॥ शुक्लपक्षे तु वारुण्यां चतुर्थी समुदत्यसौ । नत्ये च तथाष्टम्यामेकादश्यां यमे दिशि ॥२॥ आग्नये पंचदश्यां च मासराहूदये सति ॥ खंडगत्या भ्रमत्येवं खंडराहुस्तथोच्यते ॥ ३॥ इति खंडराहुः ॥ ५॥
__ अद्ध्यामराहुः ६ गुढार्द्धयामराहुः ७
Che
४ । अद्रयाम
इंद्रवायुयमे रुद्रे तोयाग्निशशिराक्षसे ॥ यामार्द्धमुदितो राहुर्धम- - त्येवं दिगष्टके ॥ १ ॥ इति अर्द्धयामराहुः ॥ ६ ॥ ईशानयमवातेंद्ररक्षःसोमाग्निवारुणे ॥ पूर्वाह्नपि भ्रमत्येवमपराह्नेऽप्ययं क्रमात् ॥ जलाग्निसौम्यनैर्ऋत्ये शकानिलयमे हरे ॥ इति गूढाधराहुः ॥ पूर्वरात्रौ भ्रमत्येवं अपराह्नेप्ययं क्रमात् ॥२॥ अहः पंचदशांशेन मुहूर्तः परिकीर्तितः ॥ एवं मुहूर्तको राहातव्यः स्वरवेदिभिः ॥३॥ इति मुहूतराहुः ॥ ७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com