________________
||
म
जयलक्ष्मीटीकासमेता। (१५५) अंशवेधस्थितं भव्यं विरुद्धं वेधवर्जितम् ॥२४॥ एवं जानाति यश्चक्रं चक्रराजं त्रिनाडिकम् ॥ तस्य पाणितले ज्ञानं सर्वदैव प्रतिष्ठितम् ॥ २५॥ इति द्वादशनाडीचक्रम् ॥ वेध इति ॥ २१॥ एवमिति ॥ २२ ॥ गुरुमंत्राश्चेति ॥ २३ ॥ प्रभुरिति ॥ २४॥ एवं जानातीति ॥ २५ ॥ इति द्वादशनाडीचक्रम् ॥ अथ अहिवलयचक्रम् ॥
अहिवलयच०। अहिचक्र प्रवक्ष्यामि यथा सर्वज्ञभाषितम् ॥ द्रव्यं शल्यं तथा शून्यं येन जानंति साधकाः ॥१॥ वितस्तिद्वितयं हस्तो राजहस्तश्च तद्वयम्॥दशहस्तैश्च । ३।। २० ३२ | २८ | १७ | वि स्वा| दंडः स्यात्रिंशदंडो निवर्तनम् ॥२॥ निधिनिवर्तनकस्थः संभ्रांतो यत्र भूतले ॥ तत्र चक्रमिदं स्थाप्यं स्थानद्वारमुखस्थितम् ॥ ३ ॥ ऊर्ध्वरेखाष्टकं लेख्यं तिर्यक् पंच तथैव च ॥ अहिचकं भवत्येवमष्टाविंशातकोष्ठकम् ॥ ४ ॥ तत्र पौष्याश्वियाम्यः कृत्तिकापितृभाग्यकम् ॥ उत्तराफाल्गुनी लेख्यं पूर्वपंक्त्यां भसप्तकम् ॥ ५॥ अहिर्बुध्न्याजपादक्षं शतभं ब्राह्मसार्पभम् ॥ पुष्यं हस्तं समालेख्यं द्वितीयां पंक्तिमास्थितम् ॥ ६ ॥ विधिर्विष्णुधनिष्ठाख्यं सौम्यरौद्रपुनर्वसु ॥ चित्राभं च तृतीयायां पंक्तौ धिष्ण्यस्य सप्तकम् ॥ ७॥ विश्वलं तोयभं मूलं ज्येष्ठा मैत्रविशाखिके॥ स्वाती पंक्त्यां चतुर्थ्यां च कृत्वा चक्रं विलोकयेत् ॥ ८॥ एवं प्रजायते चक्रे प्रस्तारः प्रनगाकृतिः ॥ द्वारशाखे मघायाम्ये द्वारस्था कृत्तिका मता ॥९॥ अश्वीशपूर्वाषाढादित्रिकंपंच चतुष्टयम्रेवती पूर्वाभाद्रदो नि शेषाणि भास्वतः ॥१०॥ उदयादि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com