________________
(१४६)
नरपतिजयचर्या। खगणःमूषकयोनिः तत्र विचारश्चौरेणारण्ये मूषकादिकुनरिखनां विवरे धृतमिति वदेत। अथ किं तद्वस्तु तन्नामकरणे उपायः ग्रहहाष्टवशाखानिज्ञानं नवांशक्रमेण वा । "मूलमादित्यशुक्राभ्यां धातुं पाताभूिसुतैः"अत्र मिश्रितग्रहदृष्टिः । रविौषे रविशक्रयोर्मध्ये रविबली । रवितो मूलं भवति वस्तु । वृषे राहुः मकरे शनिः उभाभ्यां धातर्भवति । उभयो राहुबली राहुणा धाम्य लौहम् । रवितः शुष्कं मूलम् । एतावता शुष्कमलसहितो लोहधातुः तत्र वस्तुनो जिज्ञासायां कुठारो भवति। दात्रो वा धानती वा । शिल्पिनः काष्ठच्छेदकारी विषय चेत्यादिस्वरूपमूह्यम् । एवं तु बुद्धया परिच्छिन्ना अथ नामवेधे किमायाति । अथ नवांशक्रमः।मेषस्य षष्ठ इति समनवांशः।धातुर्मूलं जीवमित्योजराशौ युग्मे विद्यादेतदेव प्रतीपम् । समनवांशत्वात् । जीवो मूलं धातरिति गणनया षष्ठो धातुरेव । चूडामणावपि । पवगण लोहं यतः शनिवर्गाक्षरे चंद्रः। अथान्यत् । द्वादशारचक्रं तुंलुरुतुबुरावर्तचकत्रयमेव । तुंबुरुचके तूर्वाधस्तिर्यग्दशोग्र उक्ताः ते च तत्कालचंद्रम् उच्चनीचसमगं च क्रमेण पश्यति । अत्र सिंहस्थश्चद्रः स्वोच्चा
समस्थानस्थः अस्मिन् जीवेंदोरेव दृष्टिः संभवति । अत्र प्रश्ने तत्कालचंद्रं नित्यं चंद्र 'एव पश्यात नान्ये ग्रहाः इति ग्रंथकतुरभिप्रायः । सर्वग्रहदृष्टि धिता । दग्विचारकरणे बलावलकरणे च बहुव्याप्तिरिति वा तदशाज्जीवो भवति प्रश्नकर्तुः। तत्र स को जीवः सिंहस्थितत्वादारण्यभवः चतुष्पदः क्रूरक्षेत्रे क्रूरनखी जीवः। अब पूर्वव्याख्यानमत्र घटते नक्षत्रादिफलम्। व्याख्यानं स्वबुद्धिसामोदेव क्रियते । नामबंधानयनं तुगुरूपदेशबलादेव भवति । अत्रास्माकं गुरूपदेशो नास्ति तथापि यथाबुद्धया स्वव्याख्यानस्य पूर्वीपरपालोचनया च चौरस्य नाम वस्तुनो वा करिष्यामि ये कृतज्ञा मत्सररहिताः सकलव्याख्यानं दृष्ट्वाऽवशिष्टं पूरयिष्यंति शोधयिष्यंति च ॥ ४६॥ ४७ ॥ ॥ १८ ॥ ४९ ॥ इति वेधतुंदुरावत द्रेष्काणादिज्ञानम्। ॥ भूचरखेचरचक्रम् ॥ अथ भूचरखेचरचक्रं लि
ख्यते ॥ अधःस्थं भूचरं चक्रमवंचक्रं तु खेचरम्॥ स्थिरशीघविभागेन स्थायी यायी वलं क्रमात्॥१॥ मेषादिद्वादशारेषु वाममा. र्गेण भचरम् ॥ तस्योर्ध्व खेचरं चक्रं सव्यमार्गेण विन्यसेत् ॥ २ ॥ ये ग्रहा राहुमागस्था भूचके ते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com