________________
( १८०)
नरपतिजयचर्याअथ प्राग्ग्रहाणां स्वभावबलं च उक्त्वा पश्चात् ग्रहफलं वदिष्यात बुधशुक्रंदुजीवा इति ॥३१॥ त्रिःप्रकार इति । वक्री ग्रह उच्चे विमंडले भ्रमति शीघ्रग्रहो नीचे भ्रमति उच्चनीचांतराले समगतिभ्रमात । चक्रे नक्षत्रगोले ॥ ३२ ॥ ग्रहाणां चतुर्विधा दृष्टिः । उमिति । कस्याप्यूर्ध्वदृष्टिः कस्याप्यधोदृष्टिः कस्यापि समा दृष्टिः कस्यापि तिर्यम्हष्टिः एवं चतुर्विधा दृष्टिः। स्थानभेदोपि चतुर्विधः। स्वकमिति ॥ ३३ ॥ ३४ ॥ ॥३५॥ गतिरपि चतुर्विधा । वक्रा इति । एषां व्याख्यानं सर्वतोभद्रे कृतमस्ति । राहुकोत्विात । या समगतिमंदगतिश्चोक्ता सा शीघ्रातिचारगतिभ्यां समः समैव तुल्या गतिः । या च पुनर्वक्रातिवक्रकौटिल्यादयो गतयः एताभिस्तिसृभिरपि वक्री ग्रह. उच्यते । न ता वक्रगतितो भिन्ना गतयः वक्रगत्या ॥ ३६ ॥ ३७ ॥ ३८॥
॥ त्रिकोणकोटचक्रम् ।।
-
-
-
-
कृ
-
री
भअरे
चि स्वादि
पू
-
-
-
-
AA
-
क्रूरोतिक्रूरतां याति सौम्यो याति सुसौम्यताम् ॥ वक्रचारे समुत्पन्ने शीघेप्येवं विपर्ययः ॥ ३९ ॥ मेषो वृषो मृगः कन्या कमीनतुला नृयुक् ॥ आदित्यादिग्रहेषूच्चं नीचं यत्तस्य सप्तमम् ॥४०॥ उच्चनीचाच यत्तुर्यं समस्थानं तदुच्यते ॥ उच्चस्थं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com