________________
(86)
नरपतिजयचर्या -
शशांकं चारयेदिति । प्रागुक्तं प्रतिपदादिषु त्रिषुत्रिषु “ आदौ चंद्रः सिते पक्षे भास्करस्तु सितेतरे " इति सूर्योदयादारभ्य प्रवृत्तिरुक्ता न तिथ्युदये । तिथिर्भूताधिककाले प्रारब्धा भवति । तिथ्युपलक्षणम् । तेन शुक्लादौ प्राकू चंद्रोदयः । कृष्णे सूर्योदयः “अत उक्तं शशांकं चारयेद्रात्रौ ” इति । अभ्यासात् स्वराभ्यासिभ्यो योगिभ्य उपदेशमादाय अभ्यासं कुर्वन् रात्रौ वामस्वर एव यथा वहेत्तथाभ्यासं कुर्यात् । दिवा काले सम्पूर्णदक्षिणस्वरवहस्तिष्ठति एवमभ्यासाद्योगी भवति ॥ १७ ॥ अथ वामदक्षिणयोः स्वरयोः कार्ये पृथक् प्रधानतामाह । यात्रा इति । एतानि वामस्वरे वहति कुर्यात् इत्यभिप्रायः ॥ १८ ॥ विग्रहेति । भय इति । भयोपस्थिते यदि प्रश्नो दक्षिणस्वरे वहति तदा भयं भवतीत्यर्थः । एवं भंगप्रश्नेपि ॥ १९ ॥ सुगमम् ॥ २० ॥
दूरयुद्धे जयी चंद्रः समासन्ने दिवाकरः ॥ वहन्नाडीपदेये च कृते यात्रातिसिद्धिदा ॥ २१ ॥ सूर्ये वहति चंद्रे वा पूर्णपादं प्रचालयेत् ॥ चंद्रे समपदैर्यात्रा सूर्येऽसमपदैः क्रमात् ॥ २२ ॥ पृथ्वीजले शुभे तत्त्वे तेजोमिश्रफलोदयम् ॥ हानिमृत्युकरौ पुंसामुभौ हि व्योममारुतौ ॥ २३ ॥ आपः श्वेताः क्षितिः पीता रक्तवर्णो हुताशनः ॥ मारुतो नीलवर्णः स्यादाकाशो धूम्र एव च॥२४॥योधद्वयकृते प्रश्ने पूर्णे च प्रथमो जयी ॥ रक्तसंस्थे द्वितीयस्तु जयी भवति नान्यथा ॥ २५ ॥
अन्यदाह । दूरयुद्धोते । दूरयुद्धे भाविबहुकाले युद्धे सति चंद्रो जयी । कोर्थः । वामस्वरो जयी । दूरयुद्ध इत्युपलक्षणम् । दूरयुद्धे ज्ञानविषये जयाय वामस्वरबलेन यात्रा कुर्यादित्यर्थः । समासन्ने दिवाकरे इति तथा । निकटस्थे युद्धे सूर्यवाहेन युद्धाय यात्रां कुर्यात् । परंतु वहन्नाडीपदेन य एव स्वरो वहति वामो वा दक्षिणो वा । वामे वहति वामपादं चालयेत् । दक्षिणे दक्षिणं चालयेत् ॥ २१ ॥ तत्र पादचालने विशेषमाह । सूर्ये वहतीति । सुगमम् ॥ २२ ॥ अथान्यत् । पृथ्वीजलेति । अथ प्रश्ने शुभप्र शुभाशुभम् । वामे स्वरोक्तकार्याणां प्रश्ने पृथ्वीतत्त्वे वहति जलतत्वे वा तदा वामस्वरवेलायां वामस्वरोक्तकार्यस्य शुभं वदेत् । तेजसि तत्त्वे मिश्रं फलम् । व्योममारुतयोः प्रवहतोः हानिः कार्यहानिः । मृत्युरिति कष्टं वाच्यं प्रश्नः दक्षिणस्वरे वहति प्रष्टुः प्रश्नफलं ब्रूयात् ॥ २३ ॥ अथ प्रष्टुर्विषयरूपमाह । आपः श्वेत इति प्रष्टुः प्रश्नविषये वस्तुनि पृथिव्यादिवर्ण ब्रूयात् ॥ २४ ॥ अथ योधयोः स्वरबलात् जयाजयमाह । योधद्वयेति । यथा केनापि प्रश्नः कृतो देवदत्तयज्ञदत्तयोर्मध्ये को जेता भविष्यतीति प्रश्ने पूर्णस्वरे सति प्रथमो जयी यस्य प्रथमं नामग्रहणं स जयी
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com