________________
जयलक्ष्मीटीकासमेता ।
( १५७ ) भास्करादिग्रहैः क्रमात् ॥ २४ ॥ ग्रहो मुखे ग्रहश्चैव क्षेत्रपालं च मातृकाः ॥ दीपेशं भीषणं रुद्रं यक्षं नागं विदुः क्रमात् ॥२५॥ ग्रहे होमः प्रकर्तव्यो मुखे नारायणीबलिः ॥ क्षेत्रपाले सुरामांसं मातृकायां महाबलिः ||२६|| दीपेशे दीपजा पूजा भीषणे भीषणाचनम् ॥ रुद्रे च रुद्रजो जाप्यो यक्ष यक्षादिशान्तयः ॥ २७ ॥ नागे नागग्रहाः पूज्या गणनाथेन संयुताः ॥ लक्ष्मीधरादितत्त्वानि सर्वकार्येषु पूजयेत् ॥ २८ ॥ एवं कृते विधानेपि निधिसाध्योपि सिध्यति ॥ निधिप्राप्ता नरा लोके वंदनीया न संशयः ॥ २९ ॥ पद्मासने चन्द्रातपेन ऐं क्लीं हूँ वदवद वाग्वादिनी स्वाहा इति मन्त्रं षण्मासपर्यंतं त्रिसन्ध्यायां जपेत् निधिप्राप्तिर्भवति ॥ ३० ॥ इति ब्रह्मयामलीयस्वरोदये अहिवलचक्रं समाप्तम् ॥
षष्टिनमिति ॥ १२ ॥ चन्द्रवत्साधयेदकमिति ॥ १३ ॥ चन्द्रऋक्ष इति ॥ १४ ॥ स्वस्वभोति । अत्र चन्द्रभे निधिः सूर्यभे शल्यमित्यर्थः । उदयादिगता नाड्य इत्यत्र एवं वेदितव्यम् । दिनर्क्षस्थितश्चंद्रस्तदारभ्य सप्तविंशतिनक्षत्राणि भुनक्ति तेन उदयादिगतदंडाद्दिनक्षेभुक्तघटिकास्वेवांतर्भूता भवंति । तेन किं यदुक्तं द्वादशारचक्रे । इष्टा नाड्यो हता धिष्ण्यैरित्यस्यार्थेन तत्कालचन्द्रः कार्यः । इष्टा नाड्यो भुक्तनक्षत्रनाड्यः । यत्तक्तं चक्रमिदं स्थानद्वारमुखस्थितं कृत्वा यत्र कोष्ठस्थितौ चन्द्रसूर्यौ तत्र निधिः शल्यं वा द्वितयं वा ज्ञेयम् ॥ तत्र स्थानद्वारज्ञानोपायो गुरुरेव । यत्र स्थानद्वारज्ञानं नोक्तं तत्र गुरुगम्योयम् | अहिवलयचक्रमिदम् | अहिः शेषनागः स तु भावाद्यैस्त्रिभिर्मासैः पूर्वादिशिरः कृत्वा वामपार्श्वेन शेते । तेन यत्र तच्छिरः तत्र निधिस्थानस्य द्वारं तथा चक्रमिदं स्थाप्यम् । यथा द्वारिस्था कृत्तिका पतति । गृहे तु गृहद्वारे स्थापयेत् । मुख्यः पक्षोयम । अहिवलयनाडिवलयमिति नाम । अथान्यः पक्षः चन्द्राधिष्ठितं तत्कालनक्षत्रं यद्दिग्द्वारभे भवति कृत्तिकादिसप्तसप्तव्यवस्थया तद्दिग्द्वारं निधिस्थानम् अथवा प्रश्नकर्ता निधिनाथो यत्र दिशि तत्स्थाने प्रविशति तद्वारं निधिस्थानस्य इदमेव कृतम् । पक्षत्रयादपि निधिं साधयेत् । अथवा यस्य यो गुरुर्भवति. बीजं वदति तत्प्रमाणम् अहिचक्रस्याथयम् ॥ १५ ॥ पुष्टे चन्द्रेति ॥ १६ ॥ १७ ॥ ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥। २४ ।। २५ ।। २६ ।। २७ ।। २८ ॥ ॥ २९ ॥ ३० ॥ इति नरपतिजयचर्याटीकायां जयलक्ष्म्याम् अहिवलयचक्रम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com