________________
THU
जयलक्ष्मीटीकासमेता। (१७५) अथ समचतुरस्त्रादिको- ॥ समचतुरस्रकोटचक्रम् ॥ टचक्राणि ॥ अथातः संप्रवक्ष्यामि कोटयुद्धस्य निर्णयम् ॥ स्तोकारिः कुरुते यत्र भूरिसन्यपराभवम् ॥ १ ॥ उभ अ हे यस्याश्रयबलादेव राज्यं कुर्वति भूतले ॥ विग्रहं चतुराशासु सीमास्थैः शत्रुभिः सह ॥२॥वा विषमं दुर्गमं घोरं चक्र भीरुभयावहम् ॥ कपिशीर्षस्तु शोभाढ्यं रौद्राट्टालकमंडितम् ॥ ३ ॥प्रतोली यस्य काला स्यात्परिखा कालरूपिणी ॥ रणतूर्यकृताटोपं डिंकुलीयंत्रयंत्रितम् ॥ ४॥ मुशलैर्मुद्गरैः पाशैः कुंतख धनुःशरैः ॥ संयुतैः सुभटैः शूरैरिति दुर्ग समादिशेत् ॥ ५॥ दुर्गस्थो दुर्गमः शत्ररसाध्यो येन सिध्यति ॥ कोटचक्र प्रवक्ष्यामि विशेषादष्टधा पुनः ॥६॥ प्रथम मृन्मयं कोटं जलकोटं द्वितीयकम्॥ तृतीय ग्रामकोटं च चतुथ गिरिगह्वरम् ॥७॥ पंचमं गिरिकोटं च षष्ठं कोटं च डामरम् ॥ सप्तमं वक्रभूमिस्थं विषमाख्यं तथाष्टमम् ॥ ८ ॥ मृन्मये साधयेत् खंडिं जलस्थे बंधमोक्षणम्॥ग्रामदुर्गेऽग्निदाहं च प्रवेशं गहरे तथा ॥ ९ ॥ पर्वते स्थानभेदं च भूबलं भूपडामरे ॥ वक्राख्ये कवियोगं च विषमे स्थायियायिनाम् ॥ १० ॥ अति दुर्ग कालकर्णं चक्रावर्त च टिंपुरम् ॥ तलावतं च पद्माख्यं यक्षभेदं शमाख्यकम् ॥११॥ एतन्नामाष्टकं ज्ञेयं वर्गाष्टकक्रमण च ॥ यस्य वर्गस्य यो भक्ष्यः सवर्गस्तस्य भंगदः ॥ १२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com